________________
नारायणी
नारायणी - स्त्री - २०५ - (शे. ५६ ) - पावती. द्र० अद्रिजाशब्दः ।
'नारिकेर'-५ - १९५१ - नाक्रियेरी. ० नालिकेरशब्दः ।
'नारिकेल' - ५ - ११५१ - नाजियेरी. ० नालिकेरशब्दः ।
'नारिकेलि' - स्त्री - ११५१ - नाणियेरी ० नालिकेरशब्दः ।
नारी-५ -५०३ - स्त्री, नारी.
द्र० अबलाशब्दः ।
* नृनरयोः "नारीसखी - १२१४/७६ ॥ इति नारादेशे नारी । 'नारीकेल' - ५- ११५१-नाणियेरी.
द्र० नालिकेरशब्दः ।
'नारीकेली' - स्त्री- ११५१-नामयेरी.
६० नालिकेरशब्दः |
३८६
नार्य ङ्ग--५- ११४३- (शि. 103 ) - नारंगीन आउ. [] नागरक, नारन, 'ऐरावत' | नाल - त्रि. - १९८२ - सांठो
[ काण्ड |
* नलति नालमर्थाद् गुच्छस्य, त्रिलिङ्गः, ज्वव्यदित्वात् णः ।
नालिका - स्त्री - १३७ - (शि. ११) - घडी, 29 क्षण प्रभाणु.
[] नाडिका, धारिका, घटिका ।
* गल गन्धे, नलति - गन्धति - अदति नाली, ज्वलादित्वात् णः, नान्येव नालिका | नालिकेर-पु-स्त्री- ११५१ - नाणायेरी.
लाङ्गली, 'नारिकेर, नारिकेल, नारीकेल, नारिकेलि, नारीकेली' ।
* नलति नालिकेरः पुंस्त्रीलिङ्ग: । 'शतेरादयः " ( उणा - ४३२) इत्येरे निपात्यते । नालीक-पु-न. - ११६१-४भण.
० अरविन्दशब्दः |
* नलति नालीकम, पुंक्लीबलिङ्गः, 'सृणीक
Jain Education International
( उणा - ५०) इतके निपात्यते । नाविक - ५ - ८७६ - मवासी पडनार)
कर्णधार ।
* नावा तरति नाविकः । " नौद्रिस्वरादिकः "
|६|४|१०||
अभिधानव्युत्पत्ति
(નાવનું સુકાન
नाश- ५ - ३२४- मृत्यु.
८० अत्ययशब्दः ।
* नशनं नाशः । नाश-५ - १५१७ -नाश. अभाव । * नशन नाशः ।
नासत्य-५ - १८२- स्वर्गना में (आ शुद्र દ્વિવચનમાં જ વપરાય છે.)
८० अब्धिजशब्दः ।
* नाऽसत्सु साधू नासत्यौ, नासत्याविति वा वादित्वात् साधुः । नासत्यदस्र -५ - १८२ ( शे. બૈદ્ય (આશબ્દ દ્વિવચનમાં જ ० अब्धिजशब्दः | नासा - स्त्री - ५८० - नासिडी, ना४.
१६) - स्वर्गना - વપરાય છે.)
द्र० गन्धजाशब्दः ।
* नस्यते कुटिलीक्रियते घनि अचि वा नामा | नासा - स्त्री - १००८ - श्रश्शामनी उपरना भाग, અંતરગ,
* नासेव नासा स्तम्भादीनामुपरिस्थित दारु, द्वारशाखाया अधऊर्ध्व दारुणी शिला नासेति तु माला. यदाह - 'नामा दारूपरि द्वारस्याऽघो दारुशिला स्त्रियाम्' इति ।
नासिका स्त्री- ५८० - नाउ.
For Private & Personal Use Only
द्र० गन्धज्ञाशब्दः ।
* नस्यते - कुटिलीक्रियते नासिका, 'नसिबसि '( उणा - ४० ) इति णिदिकः, नासत इति वा णकः । नासिक्य -५-१८२-स्वर्गना वैद्य (या शह દ્વિવચનમાં જ વપરાય છે.)
www.jainelibrary.org