________________
नारायण
प्रक्रियकोशः (नाभिजन्मन्)---२१३-ब्रह्मा.
____ट्र० अजशब्दः । नाभिभू-धु-२१३-या.
द्र० अजशब्दः ।
* नाभेर्भवति नाभिभूः । यौगिकत्वात् नाभिजन्माऽपि । नामधेय न.y-२६.-नाम.
ट्र० अभिख्याशब्दः ।
* नाम एव नामधेयम् । 'नामरूपभागाद धेयः । ।७।२११५८॥ इति धेयः । नामन्-न.-५-२६०-नाम.
द्र० अभिरख्याशब्दः । नामवर्जित-धु-३५३-(शे.८3)-भुम'.
ट्र० अमेधसूशब्दः । नामशेष-५-३७४-मृत्यु पाभेर
ट० उपगतशब्दः ।
* नामैव शेषमस्य नामशेषः । नामसङ्ग्रह--२५८-
शश. निघण्ट ।
नाम्नां सङ्ग्रहो नामसङ्ग्रहः । नायक-पु-३५९-२वाभी.
द्र. अधिपशब्दः।
* नयति नायकः । नायक-धु-६५०-सारनी वये २९सा भीगा
तरल, हारान्तमणि ।
* नयति शोभां नायकः । 'नार'-.-१०६९-पाणी.
5. अपशब्दः । नारक-५-१३५८-ना२३१, २मा लत्पन्न ये 4.
द्र० अतिवाहिकशब्दः ।
* नरके भवा नारकाः । यौगिकत्वाद् नारकिक-नैरयिक-नारकीयादयः । नारक-यु-१३५९-२६.
0 नरक, निरय, दुर्गति ।
* नरकस्य बाहुलकाद् दीर्घत्वे नारकः ।नारं कायति अत्र वा । (नारकिक)-पु-१३५८-२२४३१ ०.
द्र० अतिवाहिकशब्दः ।। (नारकीय)--१३५८-५२४ने। ७५,
द्र. अतिवाहिकशब्दः । नारङ्ग--११४३-नागीनु आ.
0 नागरङ्ग । नायङ्ग शि. १०३] 'ऐरावत' ।
___* नृणाति नारङ्गः । 'सृवृनृभ्यो णित्' (उणा. ९९) इत्यङ्गः । नायङ्गोऽपि । नारद--८४९-ना२६ *वि.
0 देवब्रह्मन्, पिशुन, कलिकारक ।
* नार नरममूह द्यति भिनत्ति कलहरुचित्वात् नारदः । नाराच-.-७७९-सोढानु मा.
द्र० एषणशब्दः ।
* नग्मञ्चति नराची, नराच्यास्तुल्यो नाराचः, 'शक'रादेरण' ७१।११८।। नराची एव वा प्रजादित्वात् स्वार्थे ऽण, नार-नरसमूहमञ्चतीति वा । नाराची-स्त्री-९२४-जय शोधयानुयने शेवानु मे शस्त्र.
[] एषणी ।
* नरमञ्चति नराङ् तस्येयं नाराची । नारायण-धु-२१४-विषY, १०.
द्र० अच्युतशब्दः ।
* नरस्याऽपत्य नारायणः, नन्द्यादित्वादनः, यदुक्तम्-'आपो नरा इति प्रोक्ताः' तथा 'नरा जातानि भूतानि' नारायण-पु-६९७-मामी वासुदेव (समय).
दाशरथि। * नः धर्म नराणां समूहो वा नारम् , नारमवते नारायणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org