________________
नाडी
३८४
अभिधानव्युत्पत्ति
नाडी-स्त्री-६३१-नारी
नानारूप- स्त्री वा-य-१४६७-विविध प्राप्तुं. 0 (नडि), धमनि, सिरा, (शिरा) [नाडि, 0 विविध, बहुविध, पृथग्विध, [बहुरूप, पृथनाटिका शि. ४९]।
ग्रप, नानाविध शि. १३१] । ___ * नडस्येवैतौ नाडयः शौषिर्यात्, नडेः
___* नाना रूपमस्य नानारूपः । बहुरूप पृथ सौत्रस्य वा घन,नडिरपि ।
ग्रूप नानाविधा अपि । नाडोचरण-धु-१३१७ (शे.१८८)-पक्षी. नान्दीपट-घु-१०७२ --पान भुमनु 214 द्र० अगौकस्शब्दः ।
ચણેલું ઢાંકણુ. नाडीविग्रह-५-२१०-२४२नो गा .
नान्दीमुख, वीनाह, 'विनाह' । ] भङ्गिन् , भगिरिटि, भगिरीटि, अस्थि- * नान्दीव पटति नान्दीपटः । विग्रह [चमिन् शे.६४)
(नान्दीपाठक)-५-३३०-५१२ जना सगने ई* नाडीशेषोऽस्थिशेषश्च विग्रहोऽस्येति नाडय- नार, नान्दीपा४४. स्थिविग्रहः नाडीविग्रहः अस्थिविग्रहः । अन्धकासु'रो
नन्दी । हि स्ट्रेण वर्षसहमाणि शूलपोतोद्धतो नाडयस्थियोष- | नान्दीमुख-४-१०९२-३वाना भुमनु टोपडे शरीरश्च दासत्व प्रपन्नो मुक्तो भृङ्गिगणोऽभूत् इति | राणे ४९. प्रसिद्धिः ।
नान्दीपट, वीनाह, 'विनाह' । नाडीव्रण-पु-४७०- २३, नासु२.
* नन्द्या इव मुखमस्य नान्दीमुखः । - गति ।
नापित-५-०.२२- म. * नाडीयुक्त व्रण नाड्या वा वर्ण नाडीव्रणः,
ट्र० अन्तावसायिनशब्दः । लिङ्गेषु प्रतिपदपाठात् पुंलिङ्गम एव ।
* न आप्यते नापितः, 'नञ् आपेः' (उणा-- नाथ-यु-३५९-२वाभी, नाय
२११) इति इतः । द्र. अधिपशब्दः ।
नापितशाला-स्त्री-१०००-६जनमतनु स्थान. * नाथति-ईष्टे नाथः ।
0 (मापितशाल), वपनी, शिल्या, खरकुटी। नाथवत्-५'-३५६-५२वश, राधान.
* नापितस्य शाला नापितशाला । ट्र. गृह्यकशब्दः । * नाथो नियन्ताऽस्ति अस्य नाथवान् ।
नाभि-५-३६- ११॥ श्रीभवन. ना पिता..
*नह्यति अन्यायिनो हाकारादिभिः नीतिभिः । नाद-धु-१४००-२६, अवास. ट्र० आरवशब्दः ।
इति नाभिः अन्त्यः कुलकरः । * नदन नादः ।
नाभि-पु. स्त्री-६०६-४ी. नाना (अ.)-१५२७-सिवाय, विना.
द्र. तुन्दकूपिकाशब्दः । D अन्तरेण, ऋते, हिरुग , पृथगू, विना ।
* नद्यते स्नायुभिरिति नाभिः पुंस्त्रीलिङ्गः, * न आनयति नाना "डित्" (उणा-६०५)
'नहेभ'च' (उणा-६२१) इति णिदिः । इति आप्रत्ययः । यथा “नाना नारी निष्फला लोक
नाभि स्त्री-७५६ जना मध्यभाग..
पिण्डिका । (नानाप्रकार)-त्रि-१४४९-सने प्रा२.
* नह्यते लोहाद्यैः नाभिः स्त्रीलिङ्गः ।। - उच्चावच, नैकभेद ।
'नहेभ च' (उणा-६३१) इति णिदिः । '
यात्रा ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org