________________
प्रक्रियrate:
[ गुण्टी (झुण्ठि), महौषध, विश्वा,
विश्वभेषज ।
* नगराख्ये देशे भव नागरम्, न न गिरति कफमिति वा नग्वादित्वात् । नागरक्त न. १०६१ - सिन्हूर. द्र० चीनपिष्टशब्दः ।
* नागेन रज्यते नागरक्तम् । नागरङ्ग-५ - १२४३- नागीनु आ.
[] नारङ्ग, 'ऐरावत', [नाङग शि. १०३ ] | * नागरस्य सिन्दूरस्य इव रङगो रागोऽस्य
नागरङ्गः ।
नागलोक - ५ - १३६३ - पाताल.
द्र० अधोभुवनशब्दः ।
* नागानां लोको भुवन नागलोकः । नागवल्ली - स्त्र- ११५५- नागरवेस.
ताम्बुवल्ली,
ताम्बूली, (सर्प वल्ली,
फणिलता) ।
* नागस्य वल्ली पातालानीतत्वाद् नागवल्ली | नागाधिप-५ - १३०७ - शेषनाग
द्र० अनन्तशब्दः |
* नागानामधिपो नागाधिपः ।
र
नागोद-न. - ७६८ - पेट
[] उदरत्राण |
* नद्यते जटरोपरि नागोदम, कुमुदाद निपात्यते ।
नाचिकेत- ५ - ११०० (शे. १७०) - अमि. द्र० अमिशब्द: ।
नाटक - १.- २८४-नाटय अधन प्रा२.
* नाटयति-नत यति सामाजिकमनांसि इति
नाटकम् | नाटिका- स्त्री-६३१ (शि. ४९ ) - नाडी.
] नाडी, (नडि) धमनि, सिरा, (शिरा ) [ नाहि शि. ४९ ।
( नादेय) - ५ - ५४८ -नीनो पुत्र.
[] नाटेर, नटीसुत |
Jain Education International
३८३
नाटेर -५ -५४८-नीनो-पुत्र.
[ ( नाटेय), नटीसुत ।
* नट्या अपत्य नाटेर: । " क्षुद्रा - " |६|१ |८०|| इति एरण |
नाटय-पुन, २७९ गीत, नृत्य, वानित्र युक्त नाट
नाम
[] तौर्यत्रिक ।
* गीतादित्रय समुदित नाट्य-नटस्य कर्म | नाटय - न - २८० - नृत्य.
द्र० ताण्डवशब्दः ।
* सर्वर पञ्चसन्धि चतुवृत्ति दशरूपकाश्रय कर्म नाटयम् ।
धर्मिक-स्त्री- २७९- लरताहि શાસ્ત્રના याधारे गीत, नृत्य.
अस्मिन् गीतादित्रये भरतादिशास्त्रनिर्दिष्टे नाट्य धर्मोऽस्या नाटयधर्मी, स्त्रीलिङ्गः । यद् वाचस्पति:- " नाट्य धर्मी तु स्त्रियां नाट्ये यथाssगमम्", नाटयधर्मा एव नाट्यधर्मिका । नाटयप्रिय - ५ - १९८ - २१२.
द्र० अहहासिन्शब्दः ।
* नाटय प्रियमस्य नाटयप्रियः । नाडि - स्त्री - ६३१ - शि. ४८ ) - नाडी.
[7] नाडी, (नडि) धमनि, सिरा (शिग ) [ नाटिका शि. ४९ ] |
'नाडी' - स्त्री - ११८२-सांठी.
D नाल, काण्ड |
नाडिका - स्त्री - १३७ घडी छ क्षणु प्रभाणु. धारिका, घटिका । [ नलिका शि. ११ ] * नल गन्धे, नलति गन्धति- अदति नाली, ज्वलादित्वात् णः, नाल्येव नालिका, डलयोरैक्ये Afsar | न अवस्कन्दने, इत्यस्य नहीति नन्दी । नाडि धम - ९०८ सोनी.
[] स्वर्णकार, कालाद, मुष्टिक | * नाहीं धमति नाडि धमः, " नाडीघटी"-- |५|१|१२० || इति खशि साधुः ।
For Private & Personal Use Only
www.jainelibrary.org