________________
नस्पा
नस्या स्त्री- ५८१ - (शे० १२३ ) - नासिडा, नाउ.
द्र० गन्धज्ञाशब्दः
नस्योत - ५ - १२६० - नामां नाथेसो ह [] नस्तित, 'नस्तोत' ।
* नस्ये नासाकृते रन्ध्रे रज्ज्वादिना उत उम्मितो
नस्योतः ।
नहि
हे - अ. -१५३९ - अलाव, निषेध.
" अ, न, नो ।
इति
* नह्यति नहि, 'पदिपटि - ' ( उणा - ६०७ ) इ, अव्ययसमुदायो वा, यथा-' नहि भीरु ! गत निवर्तते' |
नाक - धुन. - ८० स्वर्ग', देवसो
द्र० ऊर्ध्व लोकशब्दः ।
* नास्मिन्नकं दुःखमस्तीति नाकः । पुंक्लीब लिङ्ग: । नखादित्वात् 'अन् स्वरे' ( ३।२११२९) । इत्यन् न भवति । न आकम्यते-अभिलम्यते नास्तिकरिति 'नत्रः क्रमिगमि - " ( उणा - ४) इति डिति अप्रत्यये वा नाकः । नाकिन- ५ - ८८ - देव.
३० अनिमिषशब्दः ।
* नाकः स्वगो विद्यते येषां ते नाकिनः । यौगिकत्वात् स्वर्गिणः त्रिदिवाधीशा इत्यादयोऽपि । नाकु -५ - ९७१ - २राइड.
द्र० कृमिपर्वतशब्दः ।
* नमति नाकुः । पुंलिङ्गः | 'नमेर्ना च'
( उणा - ७२० ) इत्यु: ।
( नाकेश) - ५ - १७३-४-द्र.
द्र० अच्युताग्रजशब्दः ।
नाग - पु न. -१०४१ - सीसुं.
द्र० गण्डूपदभव शब्दः ।
* न गच्छति द्रवत्वाद नागम् । नखादित्वात्
साधुः ।
नाग - ५ - १२१७ - हाथी.
द्र० अनेकपशब्दः ।
Jain Education International
३८२
* नगे भवो नागः, न न गच्छति वा ।
नाग - ५ - १३०७ - देवयोनिवाला सर्प [] काद्रवेय ।
* न न गच्छन्ति नागाः । नांग-पु-१३५१ - श्राड, मुंड.
द्र० अवहारशब्दः ।
* नागो जलसपः ।
अभिधानव्युत्पत्ति
नाग - ५ - १४४० - વાચક શબ્દ બને છે.
शडवाथी प्रशंसा
गोनागः ।
द्र० उद्धशब्दः । * यथा- - गौश्वासौ आदिशब्दाद् गोवृन्दारकः, ए 'वृन्दारकनागकुञ्ज रे : ' ३११११०८ || इति समासः ।
For Private & Personal Use Only
नागश्र
नागकुमार- ५ - ९०- लवनपतिना १० देव पैड़ी श्री देव.
नागज - 1. - १०४२ - ४, सीसु.
द्र० आलीनशब्दः ।
* नागाज्जायते नागजम् ।
नागज - न. - १०६१- सिन्दूर. द्र० चीनपिष्टशब्द: 1
* नागात् - शेषाद् जायते नागजम् । नागजिह्विका - स्त्री - २०६० - भसीन धातु.
a. करवीराशब्दः ।
* नागजिह्वाप्रतिकृतिः नागजिहिवका । नागजीवन - 1. - १०४२-५, सीसु. द. आलीनशब्दः ।
* नाग जीवयति नागजीवनम् । नागदन्त-५ - १०११ - जीटी, टोलो.
0 दन्तक ।
* नागस्येव दन्ता नागदन्ताः ।
नागमातृ - स्त्री - १०६०-भणुसील धातु.
द्र० करवीराशब्दः ।
* नागस्य माता नागमाता । नागर - न.-४२०-२४.
www.jainelibrary.org