________________
प्रक्रियाकोशः
( नवदल ) - न.--११६६ - उण संवर्त्तिका, (शरयन्त्रिक) ।
हि नवु पांडु
नवनीत - न - ४०८ - भाषण.
शरज, दधिसार, तकसार, नवेद्धृत । * दध्नो मथिताद् नवं तत्काल नीतमुद्धृत नवनीतम् नवोद्धृतम् ।
( नवमल्लिका) - स्त्री - २२९-भदेवना બાણમાનું એક.
'नवमल्लिका' - स्त्री - ११४८-टमोगरा. सप्तला, नवमालिका ।
नवमालिका - स्त्री - ११४८-टमोगरा. सप्तला, 'नवमल्लिका' ।
* नवा स्तुत्या मालाऽस्या नवमालिका नवव्यूह - ५ - २१९ (शे० ६६) - विष्णु, कृष्ण.
द्र० अच्युतशब्दः ।
नवशक्ति - ५ - २००- (२०४४) - २२४२.
* द्र० अट्टहासिन्शब्दः । नवशक्ति- ५-२१९-(शे० ६६) - विप्लु, प्रा.
પાંચ
द्र० अच्युतशब्दः । नवशक्ति- ५ - १६-५. शंभु. नवतिका - स्त्री -१२६७- नवी असवेसी गाय. धेनु ।
* नवा प्रत्यग्रा सूतिरस्या नवसूतिका । नवार्चिषु - ५ - ११७- भगण ग्रह
द्र० अङ्गारकशब्दः । * नवार्चिषोऽस्य नवार्चिः ।
Jain Education International
३८१
नवीन- १ - १४४८ - नपुं.
० अभिनवशब्दः ।
* नवमेव नवीनम् । 'नवादीन'- ।७१२८१६०॥ इति साधुः ।
नवोद्धत - न . - ४०८ - भाग
द्र० नवनीतशब्दः ।
नस्तोत
* दध्नो मथिताद् नवं तत्काल उद्धृतं नवो
द्धृतम् ।
नव्य-न.- १४४८-न.
द्र० अभिनवशब्दः ।
* नवमेव नव्यम् । 'नवा - ' ७।२।१६०॥ इति साधुः ।
नशन न. -८०२ - (शे० ७० ) - पलायन, नासी पु.. द्र० अपक्रमशब्दः ।
नष्ट - - त्रि. - ८०५ - पसायन उरी गयेसो, नासी गयेसेो.
पलायित, गृहीतदिशू तिरोहित । * नश्यति स्म नष्टः ।
नष्टवीज-पु-४९२- वीर्यरहित, सत्तारक्षित.
निष्कल |
* नष्ट गतं बीज रेतोऽस्य नष्टबीजः । नष्टाग्नि- ५ - ८५५ - अभिहोत्रनो अभि भेनो ઓલવાઈ ગયા છે તેવા બ્રાહ્મણ.
वीरहन् ।
* नष्ट उच्छिन्नोऽग्निरस्य नष्टानिः । नसा - स्त्री - ५८१ - (शे० १२१ ) - नासिअ नऊ
द्र० गन्धज्ञाशब्दः ।
(नसा - ) स्त्री - ६३१ - नस, स्नायु, सर्वस ंधिना બંધન રૂપ સ્નાયુ.
६० वस्नसाशब्दः ।
नस्तित - ५ - १२६० - नामां नाथेओ संगह [ नस्योत, 'नस्तोत' ।
* नासिकायां नम्रः, आद्यादित्वात् तस्य 'नस् नासिकाया क्षुद्र' | ३ |२| ९९|| इति नसादेशः, ततो नस्तो नासिकायां क्रियते स्म नस्तितः, ततो 'णिज् बहुल ं नाम्नः ( ( | ३ | ४|४२ | ) इति णिचि त्र्यन्त्यस्वरादेः ' (१७७४|४३|) इत्यन्त्यस्वरादिलोपे च क्तप्रत्ययः, नासायां कृतच्छिद्रो गौरित्यर्थः ।
'नस्तोत' - ५ - १२६० - नाउमां नाथेसो जगह. नस्योत, नस्तित ।
For Private & Personal Use Only
www.jainelibrary.org