________________
नरदत्ता
३८०
अभिनिव्युत्पत्ति
नरदत्ता-स्त्री-२३९-१६ विद्यादेवी पै ७४ी वी.
* नरेषु दत्तमस्या नरदत्ता । (नरपाल)-y-६९०-राल.
___ट्र० नृपशब्दः । नरमालिनी-स्त्री-५३१-६ढी भूवाणा स्त्री.
* नरत्वं मलते धारयति नरमालिनी । शेषश्चात्र
__ 'पालिः सश्मश्रुयोषिति' । नरविष्वण-५-१८८-(२०३७)-राक्षस.
ट्र० असृक्पशब्दः । नरवाहन-५-१८९-मेर देव.
ट्र० इच्छावमुशब्दः ।
* नरो वाहनमस्य नरवाहनः । नराधार-धु-२००-(शे० ४६)-२४२, महाव.
द्र. अहहासिन्शब्दः । नरायण-पु-२१४-विधु, .
द्र० अच्युतशब्दः ।
* नरा आपो भूतानि वा तान्ययते नरायणः, नन्द्यादित्वादनः, यदुकतम्-'आपो नरा इति प्रोक्ताः' तथा 'नरा जातानि भूतानि ।' नकुटक-.-५८१-ना.
द्र. गन्धज्ञाशब्दः ।
* नृत्यति पवनोऽत्र नकुटम् । 'नकुटकुक्कुट'(उणा-११५) इत्युटे निपात्यते, के नकुटकम् । नर्तन--.-२८०-नृत्य, नाय.
द्र० ताण्डवशब्दः । नर्मदा-स्त्री-१०८३-लमा नही.
द्र० इन्दुजाशब्दः ।
* नम ददाति नमदा । नार्थ सोमव श्येन पुरूरवसाऽवतारितत्वात् । नर्मन-न.-५५५-11, मत.
द्र० क्रीडाशब्दः ।
* नृणाति-विनयति नमः, क्लीबलिङ्गः, 'मन्' (उणा-९११) इति मन् ।
(नल)-धु-११९३-७५३.
पोटगल, धमन । * नडत्यद यति नलः । नलक-न.-६२७-नागला.
* नलति नलकम् । (शाखास्थि) । नलकिनी-स्त्री-६१४-धा, नथ, पानी ઘુંટીથી ઘૂં ટણ સુધીને ભાગ.
0 जङ्घा, प्रसृता ।
* नलके विधेते अस्यां नलकिनी । नलकील-धु-६१४-बूट, टीय, साथ-] गांड.
- जानु, अष्ठीवत् ।
* नलं कीलयति नलकीलः । नलकूबर-पु-१९१-मेरो पुत्र.
* नलो नड: कबरं रथावयवोऽस्य नलकूबरः । 'नलद'--.-११५८-ॐ वाणानुभूण.
द्र० उशीरशब्दः । नलमीन-धु-१३४६-तृणुयारी भ७.
द्र० चिलिचिमिशब्दः ।
* नलचारी मीनो नलमीनः शुषिरतृणान्तवारित्वात्, नडामो वा । नलिन-न.-११६०-भस.
द्र० अरविन्दशब्दः ।
* नलति नलिन 'श्याकठि'- (उणा-२८२) इतीनः । नलिन-न.-१०७०-(शे० ११५)-पाणी.
द्र० अपशब्दः । नव-न.-१४४८-न.
द्र० अभिनवशब्दः ।
* नूयते नवम् । नवत-न.-६८०-ॐ, हाथी २थ ५२ नाम वानु वस्त्र.
द्र० कुथशब्दः ।
* नव तनोति आत्मानं नवतम् , 'क्वचित्' ॥५।१।१७१।। इति डः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org