________________
प्रक्रियामाः ...
नरदत्ता
नमः शब्दश्वाय शास्त्रान्ते मङ्गलार्थः यतो मङ्गला. दीनि, मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि भवन्तीति । नमसित-पु-४४७-नयेतो.
द्र० अञ्चितशब्दः।
* नमस्क्रियते नमस्थितः नमसितः "नमोवरिवः"- ॥३॥४॥३७॥ इति क्यन् , तस्य क्ते 'क्योवा' ||४|| ८१|| इति वा लुक् ।। नमस्यित-धु-१४७ - नये सी.
द्र० अञ्चितशब्दः ।
*नमस्क्रियते नमस्थितः, नमसितः 'नमोवरि-वः' 11३।४।३७|| इति क्यन , तस्य बने 'क्योवा' ॥४॥ ३१८१॥ इति वा लुक । नमि-धु-२८-२मा तामगवान
* परीषहोपसर्गादि नामनात् 'नमेस्तु वा।' (उणा६१३) इति विकल्पेन उपान्त्यस्य इकाराभावपक्ष नमिः, यद्वा गर्भस्थे भगवति परचक्रनृपः अपि प्रणतिः कृतेति नमिः । नमुचि-पु-१७४-न्द्रनो शत्रु..
* न मुञ्चति अहङ्कार' नमुचिः । नाभ्युपान्त्य-' (उणा-६०९) इति किः नखादित्वात् साधुः ।
* नृणातीति नरः । नर-धु-७०९-मन.
द्र अर्जुनशब्दः ।
* नृणातीति नरः । नरक-धु-२२१-विशुनो शत्रु राक्षस.
ट्र. अरिष्टशब्दः ।
* नृणाति नरकः । 'दकन' (उणा-२७) इत्यकः । नरक-पु-१३५९-२४, दु:मनु स्थान.
[] नारक, निरय, दुर्गति ।
*नृणाति शिक्षयति पापिनी नरकः । कन' (उणा-२७) इत्यकः, नराः कायन्ति अस्मिन वा नरान् कृन्तति कृणोति वेति वा । नरकभूमि-(म.व.)-स्त्री-१३६०-१२४ी 2ी.
(नमुचिद्विष)-५-१७५- 'd.
द्र० अच्युताग्रजशब्दः । नय-५-७४३-न्याय.
ट्र० अभ्रेपशब्दः ।
* नियतमीयते नयन नयः नीतिपि । नयन-न.-५७५-244.
द्र० अक्षिशब्दः ।
* नीयतेऽनेन दृश्यमिति अनटि नयनम् । नयनौषध-न.-१०५७-६२७सी.
0 पुष्पकासीस, कंसक ।
* नयनस्यौषधं नयनौषधम् । नर-धु-३३७-मनुष्य.
10 मयं, पञ्चजन, भृस्पृश, पुरुष, पूरुष, मनुष्य, मानुष, न, विशू , मनुज, मानव, पुंस् । ।
* शेषश्चात्र, "अथ रत्नप्रभा धर्मा, वंशा तु शर्कराप्रभा। स्याद् वालुकाप्रभा शैला, भवेत् पङ्कप्रभा:
जना ॥१॥ धूमप्रभा पुना रिष्टा, माधच्या तु तमः प्रभा ।
महातमःप्रभा माधन्येवं नरकभूमयः ॥२॥'. नरकस्था-स्त्री-१०८६-वैत२९॥ नही.
] वैतरणी ।
* नरके तिष्ठति नरकस्था । नदीविशेषः । शेषश्चात्र
"मुरुन्दला तु मरला, सुरवेला सुनन्दिनी ।
चर्मण्यवती रन्तिनदी, सम्भेदः सिन्धुसङ्गमः ॥२॥ (नरकारि)---२२१-विपशु, ४०५.
___ट्र० अच्युतशब्दः । नरकोलक-धु-८५८-जुने ना२.
0 गुरुहन् ।
* नरेषु कीलक इव नरकीलकः । नरदत्ता-स्त्री-४६-२०मा ताय ४२नी यक्षिणी.
* नरेभ्यो दत्तमनया नरदत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org