________________
नन्द्यावत'
नन्दीसरः ।
* इन्द्रस्य सरः, नन्दीनाम्ना सरो नन्द्यावर्त्त'-५ -४८- श्री भरनाथ लनु नन्द्यावर्त्त-५ - १०१५ - श्रीमंतोना धरनी रचना.
लांछन
[ ( स्वस्तिक, सर्वतोभद्र ) । * नन्दी आवत्तोऽत्र नन्द्यावर्त्तः ।
नन्द्यावर्त्त-५ - १११४- वृक्ष. ० अपिशब्दः ।
* नन्दी आवतोऽत्र नन्द्यावर्त्तः । (नन्द्यावत्त') -५ - १३४८ - मोटु भाछ्लु. द्र० चीरिब्लिशब्दः ।
नपुंसक - पुन. - ५६२ - नपुंस, डी. ० क्लीवशब्दः ।
* 'पुंसणू अभिमर्द'ने' न पुंसयति नपुंसक, पुली लिङ्गः 'नमः पुंसे:' ( उणा - ३२) इत्यके नखादित्वाद अद् न भवति न स्त्री न पुमान इति वा, नखादित्वात् ।
नप्तृ -- ५४४ - पुत्र पुत्र, पौत्र
[] पौत्र, पुत्रपुत्र ।
* नमति पूर्वजेभ्यो नप्ता । 'नमः पच' ( उणा - ८६२ ) इति तृः । नप्तृ-पुं-५४४- (शे. ११६) त्रि पुत्रीने पुत्र. [] दौहित्र |
नभ - ५ - १६३ - (शे. २७) आमश
द्र० अनन्तशब्दः ।
( नभः केतन ) - ५ - ९७ -सूर्य.
द्र० अंशुशब्दः ।
नभः कान्त-५ - १२८५ - (शे. १८४) - सिंह. द्र० इभारिशब्दः ।
( नमः पान्थ ) - ५ - ९७--सूर्य'.
द्र० अंशुशब्दः ।
नभश्वास - ५ - ११०६ - वायु, पवन. द्र० अनिलशब्दः ।
३७८
* नभसः श्वास इव नभःश्वासः । नभस्र-युं - १५४ श्रावण महीनो, [] श्रावण, श्रावणिक ।
Jain Education International
* नभ्यति हिनस्ति पान्थानिति नभाः ।
नमस्र -न. - १६३-२माश.
अभिधानव्युत्प
द्र० अनन्तशब्दः ।
* नभ्यतीति नभः, न बभस्तीति वा नखादि
स्वात् । क्लीचलिङ्गः ।
नभस् - न.- १३५९-आमश. नभसङ्गम - ५ - १३१६-पक्षी. द्र० अगौकस्शब्दः ।
* नभः पर्यायो अकारान्तो नभसशब्दः नभसं गच्छति नभसङ्गमः । नभस्य-धु-१५४-लाहरवो महीनो.
1] प्रौष्ठपद, भाद्रपद, भाद्र । * नभसि साधुर्नभस्यः ।
नभस्वत्-५ - ११०६ - वायु, पवन, द्र० अनिलशब्दः ।
* नमोऽस्ति अस्य नभस्वान् ।
नभोगति - स्त्री - १३१८ - अडवु ते अडवानी प्रिया. ० उड्डनिशब्दः ।
* नमसि गमन नभोगतिः ।
नभोध्वज - ५ - १६४ - (शे २८) मेघ, वाहण
द्र० अभ्रशब्दः ।
नभोमणि - ५ - ९५- सूर्य
द्र० अंशुशब्दः ।
* नभसो मणिः नभोमणिः ।
नभोम्बुप-५ - १३२९ - यात पक्षी, सरौयो.
८० चातकशब्दः ।
* नभसि अम्बु पिबति नभोऽम्बुपः । नम्राज् - ५ - १६४ - भेध, वाहण
द्र० अभ्रशब्दः ।
* न भ्राजते नभ्राट् पृषोदरादित्वादेकस्य नत्रो लोपे नखादित्वात् साधुः । नमसु - २१.- १५४२ - नमस्४२.
* नमनं नमः | 'अस्' (उणा - ९५२) इत्यस् । यथा “नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने॥” इति ।
For Private & Personal Use Only
www.jainelibrary.org