________________
प्रक्रियाकोशः ननान्दृ-स्त्री-५५४- न.
ननन्द, नन्दिनी ।
* पत्युः स्वसा न नन्दयति वधू ननान्दा । 'यतिननन्दिभ्यां दीर्घ श्च (उणा-८५६)॥ इति ऋः, नखादित्वात् नमोऽदभावः, बाहुलकाद् दीर्घत्वाभावे नन्नदा।
ननुच-अ.-१५४२-
विमोल * 'ननुच' इत्यव्ययसमुदायः । यथा-'ननु च कः शब्दः' इति । नन्दक-धु-२२२-विपनी तसवा२.
* नन्दयति नन्दकः। नन्दन-न-१७८-न्द्रनुं उधान.
* इन्द्रस्य वनम् । नन्दयति नन्दनम् । नन्दन-पु-५४१-पुत्र.
द्र• अङ्गजशब्दः ।
* नन्दयति नन्दनः । 'नन्द्यादिभ्यः-' ।५।१। ५२।। इत्यनः । नन्दन-५-६९८-७मो मणव.
* नन्दयति नन्दनः । नन्दन-धु-११९७-स्था१२ विष.
द्र० अङ्कोल्लसारशब्दः । * नन्दयती
* ति नंदनः । (नन्दना)-स्त्री-५४२-पुत्री.
द्र० अङ्गजाशब्दः ।
* नन्दयति नन्दनः । नन्दनादिभ्यः 'आत' २।४।१८॥ इत्यापि नन्दना । नन्दपुत्री-श्री-२०५-(श.-५२)-पावती.
5. अद्रिजाशब्दः । नन्दयन्तो-स्त्री-२०५-(श.-५८)-पाव ता.
द्र० अद्रिजाशब्दः । नन्दा-स्त्री-४०-१०मा तीर्थ ४२नी माता.
* नन्दति सुपुत्रेण नन्दा । नन्दा-स्त्री-२०५-(श. ५८)-पाती.
द्र० अद्रिजाशब्दः । अ. ४८
नन्दो सरस नन्दिघोष धु-७१०-(शे. १3८)-मनन। २० नन्दिन् -'-२१०-२ने नही.
0 नन्दीश, तण्डु । .
* अवश्यं नन्दतीति नन्दी । नन्दिन्-y-३३० - नाही ४४, १२ जना અંગને કહેનાર,
[(नान्दिपाठक) ।
* नन्दत्यवश्य नन्दी, नन्दन नन्दः समृद्धिस्तत्र भवा तत्प्रयोजनत्वाद् नान्दी पूर्व रङ्गाङ्गम् , तस्याः पाठकः । नन्दिन-५-११७१-243६.
माष, मदन, वृष्य, बीजवर, बलिन् ।
* नन्दयति अवश्य नन्दी । नन्दिनी-स्त्री-५५४-नण.
0ननन्द, ननान्ड ।
* नन्दति नन्दयति वा अवश्य नन्दिनी ।। नन्दिनी-स्त्री-२०५-(शे. ५८)-पावती.
द्र० अद्रिजाशब्दः । नन्दिनीतनय-पु.-८५२-०याठि भुनि .
0 व्याडि, विन्द्यवासिन् ।
* नन्दिन्यास्तनयो नन्दिनीतनयः । नन्दिवर्धन-पु-२००-(श.-४१)-१४२, भाव.
द्र० अट्टहासिन्शब्दः ।। नन्दीक-पु-१३२५-(श. १९२)-[भानो ओ.
द्र० कुक्कुटशब्दः । (नन्दीकर)-५-९४-नवमा ३५४ विमानना
देव
नन्दीमुखी-स्त्री-३१३-निद्रा, ध, ता.
ट्र० तन्द्राशब्दः ।
* नन्दीव मुखमस्या नन्दीमुखी । नन्दीश-y-२१०-२४२ नाग
0 तण्डु, नन्दिन् ।
* नन्दतीति नन्दी, 'पदिपठि'-(उगा-६०७) इति इ., नन्दिश्चासावीशश्च नन्दीशः ।। नन्दीसरसू-न-१७८-छन्द्रनु सरोव२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org