________________
नडमीन
* नडप्रायो नबहुल इत्यर्थ: । 'नडमीन' - ५ - १३४६ - तृणुयारी भन्छ. द्र० चिलिचिमशब्द: ।
(नडि) - स्त्री - ६३१ - नाडी. द्र० धमनिशब्दः ।
'नडिनी' - स्त्री - १९६० - भजनो वेओ. द्र० नलिनीशब्दः ।
नडवत्-वाच्य-९५४- धागा नतृण अनुवाओ
देश.
द्र० नडकीयशब्दः ।
* 'नडकुमुद' - १६ | २|७४ || इति डिति मतौ
इवान् ।
नड्वल - वाच्य - ९५४- नउ वा देश.
८० नडकीयशब्दः |
* 'नडशादाद' |६|२|७५ || इति डिति वले नड्वलः ।
नत-न. त्रि. - १४५६-१, वाई
द्र० कुञ्चितशब्दः ।
* नमति स्म नतम् |
(नतनासिक) -- ४५१ - चिपटा नाउ
• अवटीटशब्दः ।
* नतनासिकश्चिपिटनासिकः ।
नद - ५ - १०९० - मोटरी नहीं, नह, द
द्र० उद्यशब्दः । * नदति नदः ।
वाणी.
नदी - ५ - १०७९ - नहीं.
द्र० आपगाशब्दः ।
1
* नदति श्रोतस्तरसा नदी, गौरादित्वात् ङीः नदीज - ५ - १०५५ - हीराडसी, याक्षि धातु. → ताप्य, कामारि, तारारि, विटमाक्षिक ।
Jain Education International
३७६
* तापीनद्या जातो नदीजः । नदीभव-न. - ९४१ - सिधव-भी
सैन्धव, माणिमन्थ, शीत, शिव, [माणिबन्ध, माणिमन्त शि. ८३] । 'सिन्धुज' । * नद्या भवति नदीभवम् ।
अभिधामव्युत्पि
नदीमातृक - वाच्य - ९५५-नहीना पाणीथी मना ઉત્પન્ન થાય તેવા દેશ.
नद्यम्बुजीवन |
नदी माताऽस्य नदीमातृकः ।
नदीश - यु - १०७३ - समुद्र.
द्र० अकृपारशब्दः ।
* नदीनामीशः नदीशः ।
नदीष्ण - ५ - ३४३ - (शे. 23 ) - प्रवीण, होशियार, निपुणु.
द्र० अभिज्ञशब्दः ।
'नदीसज" - ५ - ११३५ - अनुनि वृक्ष.
द्र० अर्जुनशब्दः ।
नद्व - ५ - ४३८ - धायेओ, देही. द्र० कीलितदशब्दः ।
* नद्यते स्म नः । नवी - स्त्री - ९१५ - याभहानी दोरी, वाघरी. [ वद्धी, वरत्रा |
* नद्यतेऽनया नदी । 'नीदाम्बू - ' |५|२| ८८ || इति ऋ ।
नद्यम्बुजीवन - वाच्य - ९५५ -नहीना पाणीथी मनान ઉત્પન્ન થાય તેવા દેશ.
नदीमातृक ।
* नद्यम्बुभ्यो जीवन-वृत्तिरत्र नद्यम्बुजीवनः,
तत्र हि नद्यम्बुभ्यः सस्यनिष्पत्तिः ।
ननन्दृ - स्त्री. - ५५४-नशु [] ननान्, नन्दिनी ।
For Private & Personal Use Only
www.jainelibrary.org