________________
प्रक्रियाकोशः
नडप्राय
नग-धु-१११४-वृक्ष, उ.
द्र. अंहिपशब्दः ।
* न गच्छति नगः । 'नगोऽप्राणिनि वा ||३।२।१२७॥ इति साधुः ।। नगरद्वारकूटक--९८२-नगरना ४२वा पासे यवा-तवानी दा
- परिकूट, हस्तिनख, (नगरद्वारकूट) ।
* नगरद्वारे कुटो नगरद्वारकूटः । नगरी-स्त्री-.-९७१ नगरी.
* नश्यन्ति अस्यां नगरी । स्त्रीक्लीबलिङ्गः । 'जटर-' (उणा-४०३) इत्यरे निपात्यते । नगाः (वृक्षाः) सन्ति अस्यामिति वा मध्वादित्वादयः । नगावास-धु-१३२०-(शे. १८६) मो२.
द्र० केकिनशब्दः । 'नगोकर'-.-१३१७-५क्षी.
द्र० अगौकशब्दः । नग्न-५-७९५-स्तुति ५४४.
1 स्तुतिव्रत ।
* न वस्ते नग्नः । कौपीनमात्रजरद्वम्त्रपरिधानात् 'दिननग्न-' (उणा-२६८)।। इति निपात्यते, न विद्यन्ते माः श्रियच्छन्दांसि वा अस्येति वा । नम्बादित्वान्नात्राऽद्भावः । नग्नहु-पु-९८५ - २०, माथा भने छ
सवां भीन. ट्र० किण्वशब्दः ।
* नग्नेन हयते स्पर्धते मुराच्छादनाभावात् नमहूः । 'केवयु'-||(उणा-७४६)।। इति निपातनात् नग्नहुः । नग्नह पु-सुराणी-.०५ ___ट्र० किण्वशब्दः ।
* नग्नेन हवयते स्पर्धते सुराच्छादनाभावात् नग्नहूः । नग्ना-स्त्री-५३४-नली.
- कोटवी, (नग्निका)।
* न वस्ते 'दिननग्न- (उणा-२६८) इति ने निपातनात् नग्ना। (नग्निका)-श्री-५३४-वन स्त्री.
कोटवी, 'नग्ना'। * विवस्त्रा योषित् 'मुक्तकेशी' इत्यागमः । नग्निकाऽपि । नग्निका-स्त्री-५१०-तुनलात थयेन न्या.
गोरी, अरजम् । । * न जायते स्म नमा, के ननिका, 'अष्टवर्षा भवेद गोरी, दशमे ननिका भवेत्' इति स्मातो. विशेषो नाश्रितः । नट---.-३२९-नट.
द्र० कृशाश्विनशब्दः ।
* नटति-नृत्यति नटः । पुंक्लीबलिङ्गः । नटन--.-२८०-नृत्य, नाय.
द्र० ताण्डवशब्दः ।
* नर्तनं नटनम् । नटमण्डन-न.-१०५९-६२तास.
ट्र० आलशब्दः ।
* नटानां मण्डनं नटमण्डनम् । नटोसुत-धु-५४८-नटीनो पुत्र.
Oनाटेर, (नाटेय)। नहु--.-११९३-५०.
0 पोटगल, धमन, (नल)।
* नडति-अर्द यति डलयोरैक्ये नहः । पुक्ली. बलिङ्गः । नडकीय-वाच्य-९५४- नउतृगुवाग परवाना देश.
- नडप्राय, नड्वत् , नड्वल ।
* नडाः सन्त्यत्र नहकीयः, 'नडादेः कीयः' (६।२।९२१) इति चातुरर्थिकः कीयः । नडप्राय-वाच्य-९५४-५॥ तलवाग से બાળે દેશ.
द्र० नडकीयशब्दः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org