________________
नक्तम्
0 दोषा, उषा ।
* नश्यति भास्वानत्र नक्तम् । “नशिनूभ्यां नक्तनूनौ च" (उणा-९३६) । इत्यम् । नक्तमू-अ.-१४३-२॥त्रि.
ट्र० इन्दुकान्ताशब्दः । नक्तमाल-पु.-११४०-१२.
द्र० करञ्जशब्दः ।
*नक्त रात्रावलमनाऽस्मान्नक्तमाल:, भूताश्रयत्वात् । नक्ता-१४३-(श. २०)-रात्रि.
द्र. इन्दुकान्ताशब्दः । नक्र--.-५८१--ना.
द्र. गन्धज्ञाशब्दः ।
*न कामति वायुरस्मिन् नक्रम । 'नत्रः ऋमिगमि'-' (उणा-४) इति डप्रत्यये नखादित्वात साधुः । क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु-'नक्रो नासा विकृणिका' इति पुस्याह । नक्र-५-१३४९-भगर भ२७.
द्र० आलास्यशब्दः ।
*न ऋामति नक्रः । 'नत्रः ऋमिगमि'-- (उणा-४) इति हिदः, नम्खादित्वादेकस्य नत्री लोपो उपरस्यादभावः । नक्षत्र-न.-९२-पांयज्योतिया । ४था व. नक्षत्र--.-१०७-नक्षत्र, तारा.
द्र० ऋक्षशब्दः ।
* नक्षति-च्छति व्योमनीति नक्षत्रम् । 'वृग्नक्षि-' (उणा-४५६) इत्यादिना अत्रः, यद्वा 'क्षुद संवरणे' इति सौत्रो धातुः, न क्षदति प्रभामिति नक्षत्रम् । 'हुयामा-' (उगा-४५१) इत्यादिना ये नरवादित्वात् सिद्धम् । नक्षत्रमाला-स्त्री-६६२-नक्षत्रनी भाया प्रमाणे २७ मातीमानी भाणा.
* नक्षत्रसङ्ख्यैः सप्तविंशत्या मौक्तिक नक्षत्रमालेव नक्षत्रमाला ।
अभिधानव्युत्पत्तिनक्षत्रवत्म न-न.-१६३-(शे. २७)-मास.
द्र० अनन्तशब्दः ।
* नक्षात्राणां वत्म नक्षत्रवम । (नक्षत्रवत्म'नू)--.-१६३-मा॥२१.
द० अनन्तशब्दः । (नक्षत्रेश)-५-१०४-या.
ट्र. अत्रिग्जशब्दः । नख-पु.न.-५९४-14.
द्रष्टव्यः करजशब्दः ।
* नास्ति खम् अस्य नख: । मुक्लीबालङ्गः । न खन्यत वा 'नाः ऋमि-' (उणा-४) इति डा, नखादित्वाद् ननोऽदभावः । नखति गच्छतीति वा । नखर-त्रि.-५९४-५. द. करजशब्दः ।
न खं राति नखरः । त्रिलिङ्गः । नखादित्वात् नत्रोऽदभावाभावः न खन्यते वा 'जठर-' (उणा-४०३) इत्यरे निपात्यते । नखरायुध-धु-१२८४-सिंद.
द्र० इभारिशब्दः ।
* नखरा आयुधमस्य नखरायुधः । नखविष-धु-१३१३-1 वा मनुष्य. नखायुध-धु-१३२५-(शे. १८१) ४१.
द्र० कुक्कुटशब्दः । नखारु-५-६३१-(शे. १३०) नस, स्नायु.
द्र वस्नसाशब्दः । नग-पु-१०२७-५त.
द्र० अचलशब्दः ।
* न गच्छति स्थावरत्वान्नगः । 'नगोऽप्राणिनिवा' ॥३॥१२७॥ इति वा नत्रोऽदभावः । अगोऽपि । शेषश्चात्र "गिरी प्रपाती कुटारः । उर्वङ्गः कन्दराकरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org