________________
प्रतिरोधः
शब्दग्रहोऽपि ।
* ध्वनिगृह्यतेऽनेन ध्वनिग्रहः, ध्वनिविकार - ५ - १४१० – शो लय विगेरेथी ધ્વનિમાં થતો વિકાર, સ્વરનું પરિવ ́ન. 0 काकु |
* ध्वनेोविकारोऽन्यथापत्तिः ध्वनिविकारः । (ध्वस्त) - न.-२६६ र यही लय तेषु
वयन.
*
लुप्तवर्णपद, ग्रस्त 1 असम्पूणो'च्चारित ध्वस्तम्, लुप्तवर्णपद
मित्यन्यः ।
'ध्वस्त'-न.- १४९१ - गणेषु .
द्र० गलितशब्दः ।
ध्वाङ्क्ष-५'-१३२२ - अगडओ.
द्र० अन्यभृत्शब्दः ।
* ध्वाङ्क्षति - काङ्क्षति ध्वाङ्क्षः ।
न अ. - १५३९- नहि.
३७३
卐
Jain Education International
न
अ, नो, नहि ।
* नद्यति न । यथा- 'नैकः सुप्तेषु जागृयात् । '
नःक्षुद्र - ५ - ४५१ - क्षुद्र नाउवाओ
[] क्षुद्रनासिक | * नासिकायां क्षुद्रो नःक्षुद्रः । 'नस् नासिकायाः - ' | ३ |२| ९९|| इति नसादेशः | नकुल - ५ - १३०२-नोणी
D पिङ्गल, सर्प हन्, बभ्रु ।
* नास्य कुलमस्ति नकुलः नखादित्वात् । नश्चत्यस्मादहिरिति वा 'कुमुल' - ( उणा - ४०७ ) इत्युले निपात्यते ।
ध्वान
- १३९९ - २१२, शब्द, ध्वनि.
द्र० आवशब्दः ।
* ध्वननं ध्वानः ।
ध्वान्त-पुन. १४६-२-६४२.
द्र० अन्धकारशब्द: ।
* ध्वन्यते सर्व रोगहरतया तदिति ध्वान्तम् । पुंक्लीवलिङ्ग: । 'क्षुब्धविधि - ४/२/७० ॥ इत्यादिना कान्तो निपात्यते ।
नक्तम्
ध्वान्तचित्र - १२ १३ (शे. १७) द्योत, भागीयो.
द्र० खद्योतशब्दः । ध्वान्ताराति-पु- ९६ -सूर्य
द्र० अंशुशब्दः ।
* ध्वान्तस्यारातिः व्यान्तारातिः । यौगिकत्वातिमिरारिरित्यादयः ।
मकुल- ५- ७१०- (शे. 132 ) पांच पांडव पैठी खेड.
[] [तन्तिपालक शे० - १३८]
-
नकुला - स्त्री- २०५ (शे. ५८ ) - पावती. ८० अद्विजाशब्दः ।
नक्तक- ५-६७६ - वस्त्रनो टुण्डो, गणा कर्पट |
* नद्यते शिरसि नक्तकः । 'कीचक-' ( उणा - ३३ ) इत्यके निपात्यते । नक्तं भव इति वा, द्रव येन पूयते तत्र रूढोऽयं तत्तुल्ये वस्त्रे प्रतीता वर्तते ।
नक्तम् - अ. - १५३३-शत्रि.
For Private & Personal Use Only
www.jainelibrary.org