________________
D धोर्य, धोरण, धोरित ।
* “धोक्र गतेश्चातुर्य' स्वार्थ ऽणि के च। धौरितकम् । धौरेयक-धु-१२६२-वासरीने वन ४२नार
म . द्र० धुर धरशब्दः ।
* 'धुरो यैयण' ७।१।३।। इति एयणि धीरेयः । धौय'--.-१२४६ मा वि. मा योनी
गति.
0 धोरण, धोरित, धौरितक ।
* 'धोऋ गतेश्चातुर्य ध्यणि धोयम् । ध्यान--.-८४--ध्येयमा सतानता.
* ध्यायते ध्यानम् । ध्यान--.-३२०-ध्यान, वियारणा.
चिन्ता । ध्यानयोगासन-न.-८३८ --ध्यान आने योग કરવા માટેનું આસન.
ब्रह्मासन ।
* ध्यान तत् प्रत्ययकतानता, योगश्चित्तवृत्तिनिरोधः, तयोरास्यतेऽनेन ध्यानयोगासनम् । ध्रुव-धु-१२२- ध्रुव, उत्तानपाना पुत्र.
द्र. उत्तानपादजशब्दः । * ध्रुवति ध्रुवः । 'तुदादिविषिगुहिभ्यः कित्'
(उणा-५) ॥ इति अः । ध्रुव-पु-२१२-यमा.
द्र० अनशब्दः।
* ध्रुवत्वाद् ध्रुवः । ध्रुष-त्रि.-१४५३-शाश्वत, नित्य.
द्र० अनश्वरशब्दः ।
* ध्रुवति ध्रुवम् । कुटादित्वादचि गुणाभावः । (ध्रुव)-पु-११२२-१क्षनु ।
0 स्थाणु, ध्रुवक, शकु । * ध्रुवति ध्रुवः ।
अभिधानन्युत्पतिध्रुवक-धु-११२२-वृक्ष
स्थाणु, ध्रुवक, शकु । * ध्रुवति के ध्रुवकः । ध्रवा-सी-८२९-हरे तिनी सजा भाटेनधी જેમાં નખાય તે યાનું પાત્ર. ___* "ध्रुवा तु सव' संज्ञार्थ, यस्यामाज्य निधीयते ।" ध्रुवति ध्रुवा । 'अन्' ।५।१।४९॥ इत्यच । कुटादित्वाद् गुणाभावः । ध्वसिन्-१०(५.)-वध्य वायॐया सगातो २६
द्र० अन्तकारिन्शन्दः ।
* यथा -पुरध्वंसी शिवः । ध्वज-६-(प.)-बाय-बायशया सगातो सन्द ध्वज-y-.-७५०-५,६मा नापती होय.
द्र० केतनशब्दः ।
* ध्वजति धूयते ध्वजः । पुक्लीवलिङ्गः । पताकादण्डो ध्वज इत्येके । ध्वज-पु.-९०१-४ास, महिरा चना२. 1 ट्र० आसुतीबलशब्दः ।
* स्वजति ध्वजः । ध्वजप्रहरण-५-११०७-(शे. १७२)-वायु, पवन.
द्र० अनिलशब्दः । ध्वजिन-५-९०१-सास, मदिरा येयनार
द्र० आसुतीबलशब्दः ।
* ध्वजः सुराभाण्डपताकाअस्ति अस्य ध्वजी। ध्वजिनी-सी-७४६-१९४२.
ट्र० अनीकशब्दः ।
* ध्वजाः सन्ति अस्यां ध्वजिनी । ध्वनि-पु-१३९९-'पनि, अवा.
ट्र० आरवशब्दः ।
* ध्वनन ध्वनिः । 'पदिपटि'-(उणा-६०७) इति इः । ध्वनिग्रह-पु-५७३-जान.
द्र० कर्ण शब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org