________________
३७१
प्रक्रियाकोशः
.. धौरितक धृति-स्त्री-३०८-सतो५.
इति ये निपात्यते । आऋणशुद्धेरधमणे न उ त्तमर्णस्य 0 सन्तोष, स्वास्थ्य ।
अन्धे स्थापिता । * धरण धृतिः ।
धनुक-न-१४१८-योनी समूह. धृष्ट-पु.-४३२-निaarir, अविनीत.
* धेनूनां समूहः धेनुकम् । 'धेनोरनमः' । वियात, धृष्णु, धृष्णज ।
॥६।२।१५।। इतीकण् । * धृष्णोति-प्रगल्भते धृष्टः । 'धृषशस-' धैवत--१४०१-बाना ७ पै! १८ २१२. ॥४४॥६६॥ इतीडभावः ।
* धिया वतो धीवतः । तस्याऽयं धैवतः । धृष्णजू-धु-४३२- निror, सविनात.
दधाति संधत्ते स्वरानिति वा । यदाह-'अभि0 वियात, धृष्णु, धृष्ट ।
संधीयते यस्मात् स्वरांस्तनैष धवतः ॥' 'धृष्णि'-पु-९९-ठि२१.
धोरण--.-७५९-सव' मारना वान, २थ, द्र० अंशुशब्दः ।
साथी, घोस, वि. धृष्णु-.-४३२-नि1ि , अविनात.
. यान, युग्य, पत्र, वाह्य, वह्य, वाहन । । धृष्णु, धृष्णज् , वियात ।
* धोर्यते-चतुरं गम्यते अनेन धोरणम् । *धर्षणशीलो धृष्णुः, 'असिगृधि'-।।२।३२॥ धोरण-1.-१२४६-नोमा , ५७२, मार वि.ना इति क्नुः तृषिधृषि'-॥५।२।८०॥ इति नजिङि धृष्णक् ।।
જેવી ઘોડાની ગતિ.
धौरितक, धौर्य, धोरित । धेनु-श्री-१२६७- नी प्रसवेशी गाय.
___ * 'धो; गतेश्चातुर्ये । अनटि धोरणम् । 0 नवसूतिका । * धयन्त्येनां धेनु: । "धः शित्'
तच्च नकुलादीनां गतिसदृशम् । (उणा-७८७॥ इति नुः ।
धोरणी-श्री.-१४२३-श्रेष्ठी, सी.
द्र० आलिशब्दः । धेनुक-यु-२१९-विष्णुना शत्रु.
* धोरन्ति अस्यां धोरणी । - द्र० अरिष्टशब्दः। * धेनु कायति धेनुकः ।
धोरित-न.-१२४६- या, ४२, मार वि.
ના જેવી ઘોડાની ગતિ. (धेनुकथ्वासिन्)---२२१-विशु, .
[] धौरितक, धोय', धोरण । द्र० अच्युतशब्दः ।
* 'धोऋ गतेश्चातुर्ये । धोयते धोरितम् । घेनुका-स्त्री-१२१८-हाथी.
| धौत-न-१४३७-बाव, साई ४२॥ये. 0वशा, [वासिता, कर्ण धारिणी, गणिका
निर्णिक्त शोधित, मृष्ट, क्षालित । ' शे-१७७] ।
* धाव्यते धोतम् । * धयन्त्येनां धेनुः, के धेनुका।
धौतकौशेय-1.-६६७-शिटानी सानु वस्त्र, धेनुका-स्त्री-७८४-(शे. १४७)-७२१.
વેલું રેશમી વસ્ત્ર द्र० असिधेनुशब्दः ।
पत्रोण। धेनुष्या-त्री-१२७०-गा। भूउसी गाय, दूध
* धौत च तत् कौशेयं च धोतकोशयम् । પીવા લેણાદારને આપેલી ગાય. [] पीतदुग्धा ।
धौरितक-न.-१२४६-तणीसाहिावी योनी * धेनुरेव धेनुष्या। 'हृद्यपद्य-' ।।७।१।११॥ । ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org