________________
प्रक्रियाकोश:
धामन् - न . - ९९ - ४२ए. ८० अंशुशब्दः ।
* धीयते श्राम । 'मन' (उणा - ९११) इति मन् ।
घाटया स्त्री- ८२७ - यज्ञना अग्निमां साइड ना ती વખતે મેલાતી ઋચા.
सामिधेनी ।
* धीयते समित् अग्नौ अनया 'घाय्यापाय्य'-- (| ५ | १|२४|| ) इति ध्यणि निपात्यते । धार-५ - २१९ - (शे, ७१) - विषणु, नारायण. ० अच्युताब्दः ।
धारण- न.-३१०- भूसाय नहि ते धारा ४२ ते (मुद्दिना ८ गुण बैठी ४यो शुशु).
给 धार्यते धारण अविस्मरणम् ।
धारणा - स्त्री - ८४- ध्येयमात्तिने स्थिरते (अष्टांग योग पैडी १५).
* धारणं धारणा क्वचित्-देवतादौ ध्यातव्ये चित्तस्य स्थिरो ः स्थैर्यमिति यावत् ।
धारणा - स्त्री - ७४४-भर्याहा
[] मर्यादा, स्थिति, संस्था | * धार्यतेऽनया धारणा ।
धारा - स्त्री ७५५- पैडाना गोण इश्तो लाग
[]] प्रधि, नेमि ।
* धारा- प्रान्तः, प्रस्तावाच्चक्रस्य । धारा - स्त्री - १०८७- प्रवास.
प्रवाह, ओघ, वेणी, रय ।
* ध्रियते जलमनया धारा । भिदादित्वादङ साधुः । धारा- स्त्री - १२४६- घोडानी गति
* धौरिताद्याः वक्ष्यमाणाः तुरङ्गाणां पञ्च गतयः, त्रियते- गतौ स्थापयत आभिरिति धाराः, भिदादित्वादङि निपात्यते । धारा-स्त्री-५७४-(शे. १२०) - अननो प्रान्त लाग [] [कर्णप्रान्त शे. १२०] ।
(धाराकदम्ब) -- ११३८ - वृक्ष.
द्र० कदम्बशब्दः ।
Jain Education International
३६७
धाराङ्ग-५-७८२-(शे. १४१ ) - तलवार. द्र० असिशब्द: ।
धाराधर- ५-७८२- (शे. १४६ ) - तलवार. द्र० असिशब्दः ।
धाराधर- ५ - १६४-भेध, वाहन.
द्र० अभ्रशब्दः ।
* धारां धरति धाराधरः 'आयुधादिभ्यो धृगोऽदण्डादेः' (।५।११८४||) इत्यच् ।
धारा सम्पात -५ - १६५ - (शे० - २८) वेतवा परसाह.
धिक्कृत
[] आसार, (महावृष्टि ) |
धारिका - स्त्री- १३७-धरी, छक्षण प्रभाणु. [] नाडिका घटिका, [नालिका शि. 11 ] । * धारयति काल धारिका । धारिणी- स्त्री-४५-१८ श्री अश्नाथ वि. नी શાસન દેવતા,
* मातुलिङ्गादीनि अवश्य धरति धारिणी । धार्तराष्ट्र -५ - १३२६ - स, घोणा शरीर तेभर કાળા પગ અને ચાંચવાળા હસ.
* कृष्णैश्चञ्चुचरणैः धृतराष्ट्रेऽमात्ये भवा धात'. राष्ट्राः, राजह सेभ्यो न्यूनत्वात् धृतराष्ट्रा एवं वा, प्रज्ञादित्वाद
धर्मपत्तन - न.-४२० - णां भरी.
द्र० ऊपणशब्दः ।
* धर्म पत्तने भवं धार्मपत्तनम् ।
धार्मिक-५ - ७२४-धर्म रक्षाभां निभायेल. [] धर्माध्यक्ष, धर्माधिकरणिन् । * धर्मे नियुक्तो धार्मिकः । धावक - ५ - ९१४ - (शि. ८० ) - धोणी. निर्णेजक, रजक । धिक्कृत-पु-४४०-धिारायेलो.
अपध्वस्त, न्यक्कृत |
धिक् क्रियते स्म धिक्कृतः । आत्तमन्धाभि
भूतावपि धिक्कारार्थे इत्येके ।
For Private & Personal Use Only
www.jainelibrary.org