________________
धान
३६६
'अभिधानव्युत्पत्ति
कासीस, खेचर, धातुशेखर ।
*धातुरूप कासीसं धातुकासीसम् । धातुध्न-.-४१६-४ion, राम.
द्र०अवन्तिसोमशब्दः।
*धातून हन्ति धातुध्नम् । 'अचित्त- ५१ १८३।। इति टक । धतुपुष्पिका-स्त्री-११५०-यावी.
द्र० धातकीशब्दः ।
*धानुवद् रक्ताणि पुष्पान्यस्या इति धातुपुष्पी । धातुशेखर-न.-१०५६-ती सी.
कासीस, धातुकासीस, खेचर ।
*धातुषु शेखरमिव धातुशेखरम् । धातृ-y-२१२-मा.
द्र. अजशब्दः ।
*दधाति-धारयति भूतानि इति धाता । 'धातृपुष्पिका'-स्त्री-११५०-यावी.
दुधातकीशन्दः । धात्री-स्त्री-५५८-धावभाता.
उपमाता।
*धपन्ति तामिति यात्री-स्तनदायिनी । 'धात्री' ।५।२।९।। इति त्रुटि निपात्यते । धात्री-श्री-९३५-या.
द्र०अचलाशब्दः ।
* दधाति विश्व धात्री। धात्री-स्त्री-११४५-सामना.
ट्र०आमलकीशब्दः ।
* दधाति धात्री । धाना-स्त्री-४०१-मुना , घil.
*धीयन्ते धानाः । स्त्रियां बहुवचनान्तोऽयम् । 'प्याधा-' (उणा-२५८) ॥ इति नः । धानाचूण--.-४०१-jातु यू.
सक्तु । धानुष्क-पु-७७१-धनुशि .
द्र तूणिनशब्दः।
*धनुः प्रहरणमस्य धानुष्कः । 'प्रहरणम्' (६। ४।६२॥) इतीकण, धनुषा जीवतीति वा वेतनादित्वादिकण्। धान्य-4.-११६८-मनान.
सस्य, सीत्य, व्रीहि, स्तम्बकरि ।
धन्यते धान्यम् । धीयत इति वा 'धाग्राजि-' ॥ (उणा-३७९) ॥ इत्यन्यः, ब्रीह्यादिः, यदाहुः"बीहिय'वो मसूरो गोधूमा पुद्गमाषतिलवणकाः । अणवः प्रियङ्गुः कोद्रवमयुच्छकाः शालिराढक्यः॥ १॥ किञ्च कलाय-कुलत्थौ शणसप्तदशानि धान्यानि ।।" धान्य-न.-११८३-भगत यनान.
द्र०आवसितशब्दः ।
* धान्यं ब्रीह्यादि । धान्यक-न.-४१९-धाणा, अयभार. द्रकुस्तुम्बुरुहाब्दः ।
धान्यमिव धान्यकम् । धान्यकणादान--.-८६५-धान्यना हा हा ४२वा ते.
उन्छ।
*धान्यकणानामादानमुच्चया धान्यकणादानम् । धान्याक-न.-४१९.-बाणा, अयभार.
द्र कुस्तुम्बुरुशब्दः ।
*धान्यमकति धान्याकम् ।। धान्याम्ल-न.-४१५-७, २१.
द्र०अवन्तिसोमशब्दः ।
*धान्यमम्लयति धान्याम्लम् । धाम-न.-९९२-(शि. ८१)-५२.
द्र०अगारशब्दः । धामन्-.-९९२-५२.
द्र०अगारशब्दः ।
* दधत्यस्मिन्नाश्रय धाम । क्लीलिङ्गः। 'मन' (उणा-९११) इति मन्, 'अत्ती रि-' ॥ (उणा-३३८) इति मे धाममपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org