________________
धिक्किया
धिक्रिया-त्री-२७१-निहा.
05. अवर्णशब्दः ।
* धिक्करण धिक्रिया। धियाड-धु-न-७६७-(शि.-६६)- मांधवाना उभ२५.
ट्र० अधिकाङ्गशब्दः ।
* अधिकमगादधिकाङ्ग। पुक्लीवलिङ्गः । अधियाङ्गमित्येके । यन्मुनिः-'अधियाङ्ग सारसनम्' दुर्गस्तु-"तस्य सारसन ज्ञेय, धियाङ्ग च निबन्धनम्" इत्याह । यत् सकञ्चुकैह दि धार्यते । धिषण-५- ११८-२, ५४२५ति.
ट्र० आङ्गिरसदाब्दः ।
* धृष्णोति-प्रगल्भते धिषण: । 'धृपिवहेरिश्चोपान्त्यस्य” (उणा-१८९) इत्यणः । धिषणा-स्त्री-३०८-शुद्धि, भति.
द्र० उपलब्धिशनः ।
* वृष्णोति अनया धिषणा । 'धृषिवहेरिश्चीपान्त्यस्य' (उणा-१८९) इत्यणः । धिष्ण्य-न.-१०८- नक्षत्र, तारा.
ट्रक उडुशन्दः ।
* धष्णोति-प्रगल्भते निशीति धिण्यम् । 'शिक्यास्या'-(उणा-३६४) ॥ इत्यादिना यान्तो निपात्यते । धिष्ण्य--१२०-१४ाया,
द्र० उशनसशब्दः ।
* धृष्णोति प्रगल्भते निशीति धिष्ण्यम् । ! 'शिक्यास्या-(उणा-३६४) इत्यादिना यान्तो निपात्यते । शेषश्चात्र-शुक्रे भृगुः । धिष्ण्य -न.-९९१-५२
द्र० अगारशब्दः । *धृष्णुवन्ति अस्मिन् धिष्ण्यम् । 'शिक्यास्यावया'
(उणा-३६४) इति ये निपात्यते । धी-त्री-३०८-भुक्षि
ट्र. उपलब्धिशब्दः ।
अभिधानव्युत्पत्ति* ध्यायति दधाति वा धीः । 'दिद्युत्-'१५॥ २१८३॥ इति क्विवन्तो निपात्यते । धीति-श्री-३९४-पिपासा, त२१.
ट्र० अपलासिकाशब्दः ।
* 'धे पाने' धयन धीतिः । धीदा-स्त्री-५४२-(शे. ११५)-पुत्री.
ट्र० अङ्गजाशब्दः । धीन--.-१०३८-(शे. 1५८) सो
द्र० अयमशब्दः । 'धीन्द्रिय'-.-१३८४-पाय न्द्रिय.
] बुद्धीन्द्रिय । (धीमत्)-५-३४१-विहान.
ट्र० अभिरूपशब्दः । धीर-धु-३४१-विहान.
7. अभिरूपदान्दः ।
* दधाति धियं धीरः । 'इणधाग्भ्यां वा ।। (उणा-३८०.) इति रक, धियमीरयतीति वा । धीर-.-६४५-४२२. ट्र० करमीरजन्मन्नन्दः ।
धीर-स्थिरगगम् । धीरत्व-.-५०९-स्त्रीमाना स्थल। 1924 अ२ પીકી પાંચમે અલંકાર,
___ * धीरत्वमचापलमविकत्यनत्वं च । धीरस्कन्ध--१२८२-41.
द्र० कृष्णशृङ्गशब्दः ।
*धीर:-स्थिरः स्कन्धोऽस्य धीरस्कन्धः । धीवर--९२९-भाछीमार.
दाश, कैवर्त । * ध्यायति मत्स्यघात धीवरः । 'तीवरधीवर'.. (उणा-४४४) ॥ इति बरटि निपात्यते । धीवर--.-१०३८-(शे. १५८) सौ.
द्र० अयस्शब्दः । धीसख-पु-७१९-भत्री, ससा १२.
द्र० अमात्यशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org