________________
प्रक्रियाकोशः
धरणी
ANA
द्र० पियालशब्दः ।
धमन-धु-११९३-०५२ (वास). (धनुष्मत्)---७७१-धनुयारा.
- पोटगल, नड, (नल) । द्र. तूणिन्शब्दः।
* 'धमिः सौत्रः' धमति अन्तः शुषिरत्वाद् धनू-स्त्री-७७५-(शि. १६)-धनुष्य.
धमनः । द्र० धनु:शब्दः ।
धमनि-२-५८६-33. धनेश्वर-धु-१९०-२ व.
[ कन्धरा, ग्रीवा, शिरोधि, शिरोधरा । द्र०इच्छावसुशब्दः ।
* धर्मः सौत्रस्य धम्यतेऽनयेति 'संदिवृत्य'*धनस्य ईश्वरः धनेश्वरः ।
(उणा-६८०) इत्यनौ धमनिः । स्त्रीलिङ्गः । धन्य-पु-४८९-पृश्यशाणी.
धमनि-स्त्री-६३१- नाडी. ] सुकृतिन, पुण्यवत् ।
नाडि, (नडि.) सिरा, (शिरा), [नाडि, * धन लब्धा धन्यः । 'धनगणालधार-' ॥
नाटिका शिक-४५] । १२॥९॥ इति यः ।
* धम्यन्ते धमनयः । स्त्रीलिङ्गः । धन्या-स्त्री-४१९-धा, अथभी२.
धम्मिल्ल-धु-५७० -मो . द्र कुस्तुम्बुरुशब्दः ।
- [मौलि, जटक, शे०-११४] । *धने साधुधन्या ।
* उर्ध्व मिलति धम्मिल्लः । पृषोदरादित्वात् । धन्याक-१०-४१९-धारा, अयभार.
धमेः सौत्रस्य 'भिल्लाच्छभल्ल-'(उणा-४६४)॥ इति द्र० कुस्तुम्बुरुशब्दः ।
निपातनाद् वा । * धन्यमकति धन्याकम् ।
धर-५-७-(प.)-बाय-बाय शहाथी सगात धन्वन्-.-७७५-धनुष्य.
श६. ट्र० अस्त्रशब्दः ।
धर-पु-३६-श्री५६म प्रम. म. ना पिता नाम. * 'धत्रु गतौ' 'उदितः स्वराद्-' । ४१४८८॥
___* धरति धात्री धरः । इति नागमे धन्वति धन्व । क्लीवलिङ्गः । 'उक्षितक्ष्य-' |
| धरण-नि. प.)-५-६०३-(शे०-१२१.) (उगा-९००) ॥ इत्यन् , धनति वा “मन्वन-"
स्तन. ।५।१४१४७।। इति वन ।
द्र. उरोजशब्दः । धन्वन्-.-९४०-५५ विनानी प्रदेश.
धरणप्रिया-श्री-४५-श्रीमल्सिनाथ म.नी मरु ।
શાસનદેવી. 'धुवुगतौ' धुन्वति धन्वा । 'उक्षितक्षि-' (उणा
* धरणोरगेन्द्रस्यप्रिया धरणनि या-वैराट्या । ९००) इत्यन् , धनतीति वा “मन्वन्-" ५।१।१४७॥
(धरणि)-२त्री-९३५- पृथ्वी. इति बन् । पुंलिङ्गः ।
द्र० अचलाशब्दः । धन्विन्-'-२१९-(शे. ७४) वियु, .
___ * धरति धरणिः । 'ऋहृसृ-' (उणा-६३८) द्र० अच्युतशब्दः ।
इत्यणी धरणिः । धन्विन-५-७१०-(श. 13८)-मन.
धारणी-स्त्री-१.३५-वी. द्र० अर्जुनशब्दः ।
ट्र० अचलाशब्दः । (धन्विन)---७७१-धनुसि .
* धरती धरणिः । 'ऋहम'-(उणा-६.३८). द्र० तूणिन्शब्दः ।
इत्यणो धरणिः, यां धरणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org