________________
धरणीधर
भभिधानव्युत्पत्तिधरणीधर--२१७-वि.
૧૬ અતિશય. (દેવકૃત 1 લે અતિશય) ट्र. अच्युतशब्दः ।
*आकाशेधर्मप्रकाशक चक्र धमचक्र भवतीति * धरणी धरति धरणीधरः ।
देवकृत: प्रथमोऽतिशयः । धरणीप्लव-धु-१०७४-(शे०-११७)समुद्र.
धचिन्तन-१०-१३८१-धम नाविया२. द्र० अकृपारशब्दः ।
आधि । (धरणीसुत)-धु-११७-मगाद
* धम'स्य चिन्ता धम चिन्तनम् । द्र० अङ्गारकशब्दः ।
धर्मधातु-५-२३२-सुगत, मुई. धरणीसुता-स्त्री-७०३-सीता.
द्र अद्यशब्दः । ।। शैदेही, मैथिली, सीता, जानकी ।
* 'धर्म':-सत्वोद्धरणादिः तेनानुविद्धा । धात* धरण्याः पृथिव्याः सुता धरणीसुता ।
वोऽस्य धर्म धातुः । धरा-स्त्री-९३५--श्री.
धर्मध्वजिन्-.-८५६-५il. द्र० अचलाशब्दः ।
लिङ्गवृत्ति । * धरति धरा ।
* धमस्य ध्वजश्चिहनमवास्त्यस्य धर्मवी । धरित्रो-स्त्री-९३५-५५३.
धम नाथ-पु.-२१९-(शे० ७३.)-विवY, ९. द्र० अचलाशब्दः ।
द्र० अच्युतशब्दः । * धरति धरित्री, 'बन्धिवहि- (उणा-४५९)
धर्म नेमि-यु-२१९-(शे० १८) विषY, . इत्यादिग्रहणाद् इनः ।
द्र० अच्युतशब्दः । धर्म-धु-२८-१५मा बाधर्मनाय लगवाना. धर्म पाल-पु-७८२-(1०1४५) तलवार.
* दुर्गती प्रपतन्तं सत्त्वसङ्घात धारयति धम:, द्र० असिशब्दः । तथा गर्भस्थे जननी दानादिधम परा जातेति धम': । धर्मपुत्र--७०७-युधिष्ठिर. धम -.-.-१३७६-स्व३५, स्वभाव,
द्र० अजमीढशब्दः । द्र० स्वरूपशब्दः ।
* धर्मस्य पुत्रो धर्मपुत्रः । *धरति स्वैरितां धमः । पुकीचालङ्गः। 'अती रि-' | धर्म प्रचार-पु-७८२-(श. १४६)-तसवार. (उणा-३३८) इति मः ।
द्र० असिशब्दः ।
धर्मराज-५-१८४-यभरान. धर्म-धु-१३७९- धी, पुण्य, सुत.
ट्र० अन्तकशब्दः । पुण्य, वृष, श्रेयस्, सुकृत ।
* धर्मस्य राजा धर्मराजः । *धरतीति धम:। 'अत्ती'रि'-(उणा-३३८)।
धम राज-पु-२३५-मुह, सुगत. इति मः। यदवोचाम-'दुर्गातिप्रपतत्प्राणिधारणाद्धम'
द्र० अव्यशब्दः । उच्यते ।'
* धमे ण राजते धर्मस्य राजा वा धर्मराजः । धम क्षेत्र-1.-९५०-३३क्षेत्रनो १२ योजनसुधानी धम वाहन--२००-(शे. ४५)-२४२. भाग.
द्र. अट्टहासिन्दाब्दः । 0 कुरुक्षेत्र ।
धम शास्त्र-०-२५१-२भृति, धर्म शास्त्र. * धर्मस्य क्षेत्र ध क्षेत्रम् ।
। स्मृति, धर्म संहिता । धम'चकन.-६१-माशमा ययासतेयरिखतना
धम प्रतिपादक शास्त्र धर्मशास्त्रम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org