________________
धत्तूर
धत्तर-- ११५१- वतुरेश. द्र० कनकावयशब्दः ।
* धयति धातून् धत्तरः । 'सिन्दूर' - ( उणा - ४३०) इत्यूरे निपात्यते, धात्त्रोऽपि । धन--५-४- (प.)-स्वाभिवाय मनावनार शह धन-पु-न.-१९२-धन, पैसो द्र० अर्थशब्दः ।
* धनति-शब्दायते धनम् । पुंक्लीवलिङ्ग: । धन्यत इति वा वर्षादित्वाद् अल । धन-न.-१२७३-गायो घण
व्रज, गोकुल, गोधव । * धनति धनम् ।
धनकेलि -- १९० - (शे. ४१) - रहे.
द्र० इच्छावसुशब्दः ।
धनञ्जय- ५ - ७०८-अनुन. द्र० अर्जुनशब्दः ।
* धनं - गोधनं विराटनगरे कौरवेभ्यः जयति धनञ्जयः । ‘भृत्रृजि—' (१५ | १ | ११२ | | ) इति खः । धनञ्जय - ५-१०९७ - अग्नि.
द्र० अग्निशब्दः ।
*धनं जयति धनञ्जयः । धनञ्जय - ५- १८९ - मुमेर हेव.
द्र• इच्छावसुशब्दः । *धन ददाति धनदः । धनदावास - ५ - १०२८ - (शे. पर्वत.
'ध'
द्र० अष्टापदशब्दः ।
( धनापह) - ५ - ३७२ - आततायी - (वध ४२वा तैयार थयेसेो.)
૧પ૯) અષ્ટાપદ
Jain Education International
आततायिन्, " वातोद्यत । * 'अनिदो गरदश्वव शस्त्रपाणिधनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ॥' इति स्मृतौ । घनाया - स्त्री - ४३१- (शे. १०)छा, अभिलाषा. द्र० अभिलाषशब्दः ।
३६२
अभिधानव्युत्पत्ति
धनिन- ५ - ३५७ - धनाढ्य, धनवान.
इभ्य, आय, ईश्वर, ऋद्ध, ( समृद्ध ) । * नमस्य अस्तीति धनी । अतिशायने इन् । धनिन- ५ - ४७७ - धनवान
] अस्तिमत् ।
* धनमस्य अस्तीति धनी । अतिशायने इन् । धनिष्ठा - स्त्री - ११४- धनिष्ठा नक्षत्र. [] श्रविष्ठा, वसुदेवता ।
*बहूनां मध्ये प्रकृष्टा धनवती धनिष्टा । 'गुणाङ्गाद्वेष्ठेयम्' (७|३|९) इति इष्टप्रत्यये धनिष्टा । धनति धनं करोति धनिष्टा । ''टैधिठादयः' (उणा - १६६) । इति टान्तो वा निपात्यते । धनु-पु-न.-७७५--। ९- (शि. ६७) - धनुष्य.
द्र० अस्त्रशब्दः ।
*धन्यतेऽयते धमति शब्दायते ज्याघातेन वा धनु: । 'स्त'-' ( उणा - १९१७) इत्युम्, श्लिष्टनिर्देशात् 'भ्रमृत-' (उणा-७१६) इति उप्रत्यये धनुरुकारान्तोऽपि । पुंक्लीचलिङ्गः ।
'धनुः पट'- ५ - १९४२ -यारोलीनु जाउ. द्र० पियालशब्दः ।
(धनुर्धर) - ५ - ७७१ - धनुर्धारी द्र० तूणिन्शब्द: । धनुर्भूत्-५-७७१-धनुर्धारी. द्र० तूणिनशब्दः । *धनुभिति धनुभृत् ।
धनुष - न.- ७७५ - धनुष्य.
द्र० अस्त्रशब्दः ।
*धन्यतेऽयते, धयति शब्दायते ज्याघातेन वा धनुः । ' रुद्यति' - ' ( उणा - ९९७ ) इत्युस् । (धनुष्) - न . - ११६ - मेष वगेरे राशि पैड़ी भी राशि.
'धनुष' - न. - ११४२ - यारोझीनु. जा
For Private & Personal Use Only
www.jainelibrary.org