________________
द्वाःस्थ
जानुदध्नम् जानुद्वयसम्, जानुमात्र जलमित्यादि, पुरुषदध्नमित्यादि ।
( द्वाःस्थ ) - ५ - ७२१-६२पाण द्र० उत्सारकशब्दः ।
(द्वाः स्थित) - ५ - ७२१-६२माण.
एवं
द्र० उत्सारकशब्दः ।
स्थितिदर्शक - ५- ७२१ (शे.- १४) द्वा२पाण
द्र० उत्सारकशब्दः ।
द्वादशमूल - ५- २१९ - (२०६१) - विषाणु, नारायण
द्र० अच्युतशब्दः ।
द्वादशाक्ष ५- २०९ - अतिडेय, पुत्र.
द्र० उमासुतशब्दः ।
* द्वादशाऽक्षीणि अस्य द्वादशाक्षः, पण्मुखत्वात् । द्वादशाक्ष-५-२३४-५६.
३० अद्रयशब्दः ।
* द्वादशाऽक्षीणि अस्य द्वादशाक्षः । द्वादशाङ्गी - स्त्री - २४५ - द्वादशांगी,
गणिपिटक । * द्वादशानामाचारादीनां गानां समाहारो द्वादशाङ्गी । द्वादशात्मन - - ९६-सूर्य.
० अंशुशब्दः ।
* द्वादशात्मानो रूपाणि अस्य द्वादशादित्या इति रुद्रिः ।
गणिपिटड.
दृष्टिवादान्तानाम
द्वादशाचिष-५ -११८- गुरु, शृहस्पति द० आङ्गिरसशब्दः । * द्वादशाऽर्चिषोऽस्य द्वादशाचिः । द्वापर-धु-न.-१३७५-सहेड, संशय.
Jain Education International
द्वादशात्मा ।
[] संदेह, आरेक, विचिकित्सा, संशय । *at पक्षौ परावत्र द्वापरम् । पुंक्लीवलिङ्गः । पोदरादित्वादात्वम् ।
द्वार् - स्त्री - १००४-'माशशु
वलज, प्रतीहार, द्वार ।
* त्रियते द्वारयति वा द्वाः । स्त्रीलिङ्ग: । 'बाहरी' (उणा - ९४४) इति क्विपि निपात्यते ।
३५८
द्वार -२०-१००४ मागुं
चलज, प्रतीहार, द्वार ।
* उभ्यते पूर्व ते द्वारम् । 'द्वारश्रृङ्गार'- (उणा४११) इत्यारे निपात्यते ।
द्वारका - स्त्री ९८० - द्वारानगरी [] द्वारवती, (द्वारावती) |
* द्वारैः कायति द्वारका । हरतीति वाणके क्षिपकादित्वाद् इत्वाभावः ।
द्वारपालक - ५- ७२१- द्वा२पाण.
अभिधानःयुत्पत्ति
६० उत्सारकशब्दः |
* द्वार पालयति द्वारपाल के द्वारपालक: । द्वारयन्त्र-२००५ ताण.
[] तालक |
* द्वारपिधानाय लोह यात्रम् | द्वारवती स्त्री ९८० - द्वा२अनगरी. द्वारका (द्वारावती) |
* द्वाराणि सन्ति अस्यां द्वारवती । द्वारवृत्त- न. -४२० (१०-१०२ ) -अणां भरी. ८० जपणशब्दः |
द्वारस्थ - ५ - ०२२-द्वा२पाय.
द्र उत्सारकशब्दः ।
* द्वारे तिष्ठतीति द्वारस्थः । ' स्थापानात्र - (५११११४२ ) - इतिकः । द्वाःस्थद्वाः स्थितावपि । (द्वारावती)- स्त्री - ९८० - द्वारा नगरी.
द्वारका द्वारवती । fa-la. (la 9.)-8823-444-4. उभ (हि. व.) । द्विक- ५- १३२२- अगडओ.
० अन्यभृत् शब्दः । * at aari नाग्नि अस्य द्विकः ।
द्विककुद-५- १२५४-३२.
द्र० कण्टकाशनशब्दः । * द्वे ककुदी अस्य द्विककुद् ।
For Private & Personal Use Only
www.jainelibrary.org