________________
प्रक्रियाकोशः
३५९
द्विनग्मक हिग्वण्डक -Y-६७५- (श. १७७)-२८, ८ । द्वितीयं मौजिबन्धन' मिति स्मृतेः । અને પવન રોકવા માટે ઓઢવાનું વસ્ત્ર.
द्विजिह्व-धु-३८०-दुनन. । नीशार, हिमवातापहांगुक, वरक
ट्र० कणे जपशब्दः । शे. १3८] ।
* द्वे जिद्द वचने अस्य द्विजिह्वः । द्विगुणाकृत-न.-९६८--2वार सुमेत२. द्विजिह्व-पु-१३०३ सा५, नाग. द्विहल्य, द्विसीत्य. द्वितीयाकृत, 'शम्बाकृत'
द्र० अहिशब्दः । 'सम्बाकृत' ।
* ऐ जिर् अस्य द्विजिहः । द्विज--पु-५८३-६iन.
(द्विजेश)-पु-१०४-य.
ट्र० अत्रिग्जशब्दः । द्र० प्वादनशब्दः ।
* द्विजानामीशः द्विजेशः । * दिर्जायन्ते विजाः । द्विज-पु-०७-याण-४ वा प्रथम द्वितय-स्त्री-10--१४२३-युगसमे.
द्र द्वन्द्वशब्दः । व द्विज--८१२-थानमा
* द्वाववयवावस्य द्वितयम् । 'अवयवात्तयटू द्र० अग्रजशब्दः ।
[७१४१५१। स्त्रीक्लीबलिङ्गः । * द्विर्जातो द्विजः ।
द्वितीय-धु-५४२-(२. 114)-पत्र. द्विज-पु-१३१६-५६ी.
द्र० अङ्गजशब्दः । द्र० अगोकमशब्दः ।
द्वितीया-स्त्री-५१३-५ली. द्वाभ्यां-मातृगर्भाण्डाभ्यां जानो द्विजः ।
ट्र० ऊढाशब्दः । द्विजपति-५-१०४-य.
* द्वयोः परणी द्वितीया । ट्र० अत्रिग्जशब्दः ।
द्वितीयाकृत-१०-९६८ - वार डेसु त२. * द्विजानां पति: द्विजपतिः ।
द्र द्विगुणाकृतशब्दः।। द्विजन्मन्-पु.--८१२-थामायण
विदत्---१२६३- तवा!. ट्र० अग्रजशब्दः ।
* द्वौ दन्तावस्य द्विदन । 'वयसि दन्तस्य दतः' *वै जन्मनी अस्य द्विजन्मा। 'मातृग्ग्रे विजननं,
७३।१५१॥ द्वितीय मौजिबन्धनम् ।' इति स्मृतेः ।
द्विधा-अ.-१५४२-(शे. २०६)-से मारे द्विजत्रुव--८५५-३५० तिथीवना२
0 द्वेधा । पाहाय. 0 जातिमात्रजीविन् ।
द्विधागति-पु-१३५२-४२यसो (Prist-तु). * द्विजश्चासौ ब्रुवश्च द्रिजब्रुवः । 'निन्द्यं कुत्स
द्र० कर्कटशब्दः । नैरपापाद्यैः ।३।१।१००|| इति कर्मधारयः ।
* द्विधाऽग्रतः पश्चाच्च गतिरस्य द्विधागतिः। द्विजाति-धु-८१२ - मामला
द्विनग्नक पु-४५४-५२१५ यामी वाणे!. द्र० अग्रजशब्दः ।
। दुश्चम न , वण्ड, शिपिविष्ट । * जाती अस्य द्विजातिः । 'मातरम विजननं
* द्विग्नो द्विनग्नकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org