________________
प्रक्रियाकोशः
यस
] द्रोणदुघा, 'द्रोणशीरा'।
0 द्रोणवाप । * द्रोणपरिमेयं दुग्धमस्या द्रोणदुग्धा ।
* द्रोणस्य वापा द्रौणिकः, 'तस्य वापे'-(६।४ द्रोणदुघा-श्री-१२६९-३२ शेर प्रमाण ५ १५१) इतीकण् । आदिशब्दात् खार्या वापः खारीक આપનારી ગાય.
इत्यादयः । - द्रोणदुग्धा, 'द्रोणक्षीरा' ।
द्रौपदी-स्त्री-७१०-द्रौपदी. * द्रोण दुग्धे द्रोणदुधा । 'दुहेर्दुघः' (५।१. ट्र० कृष्णाशब्दः । १४५) । इति साधुः ।
* द्रुपदस्य राज्ञोऽपत्यं द्रौपदी । 'द्रोणमुख'-10-९७२-४०० ५२मा सुदर द्वन्द्र-न.-५३८-स्त्री-पुपनु ने. नगर.
0 स्त्रीपुमन्स् (द्वि. व.), मिथुन । 0 कर्वट।
* द्वौ द्वौ द्वन्द्वम् । 'द्वन्द्व वा' १७४।८२॥ द्रोणवाप-पु-९६९--द्रोण ( तनु भा५) । इति निपात्यते । પ્રમાણ ધાન્ય વાવી શકાય તેવું ખેતર
द्वन्दु-न-७९७-यु. 10 द्रोणिक, वाप ।
द्र० अनीकशब्दः । * द्रोणस्य वापः द्रोणवापः ।
__* द्वौ द्वौ युध्यतेऽत्र द्वन्द्वम्, पृषोदरादित्वात् । उप्यतेऽस्मिन्नितिवाप:-क्षेत्रम् ।
वन्द्यते वीरैरिति वा 'प्रहाहा'-(उणा-', १४) इति द्रोणी-स्त्री-८७७-३1४1 मने पाली पन | वे निपात्यते । 'समासकलहयुग्मेषु ।' इति भोजः । ४२नारमान-विशेष.
द्वन्द्व-न.-१४२४-युगन, मेनु काष्ठाम्बुवाहिनी ।
। युगल, द्वितय, द्वय, युग, द्वैत, यम, युग्म, ___* द्रवत्यम्भोऽस्यां द्रोणी । 'द्रोर्वा' (उणा-१८४)
यमल, यामल, [जकुट-शि०-१२७] । इति णः, काठमम्बु च वहति काष्ठाम्बुवाहिनी ।
* वन्द्यते द्वन्द्वम् । 'प्रह्वाहवा' (उणा-५१४) क्षीरस्वामी तु-काष्ठमुपलक्षण काष्ठाश्मादिमयी जल- इति व निपात्यते । धारिणी द्रोणी इति व्याचल्यो ।
द्वन्द्वचर--१३३०-यावा पक्षी, यवो. द्रोणी-स्त्री-१०३४-५वतना समयणी भूमि. द्र० कोकशब्दः । * द्रवन्त्यस्यां द्रोणी, द्रुणतीति वा, पर्वतयोः
* द्वन्द्वेन-मिथुनेन चरति द्वन्द्वचरः । संश्लेषभूमिः ।
द्वय-श्री-.-१४२३-युगस . द्रोह-धु-१५१५-२२१५४१२.
द्र० द्वन्द्वशब्दः । 0 अप्रक्रिया ।
* द्वौ अवयवो अस्य द्वितयम्, 'अवयवात्तयट' * द्रोहण द्रोहः ।
१७।१।१५१॥ 'द्वित्रिभ्याम्'- ७।१।१५१।। इत्यटि द्रोहचिन्तन-10-१३७२-द्रोह यिन्त ते. द्वयम् । स्त्रीक्लीबलिङ्गः । । व्यापाद ।
द्वयस-त्रि.-.-६०१-प्रमाणवाय: प्रत्यय. द्रौणिक-५-९६९- द्रोण सनान वानी
दन, मात्र । શકાય તેવું ખેતર અને તેટલું અનાજ રાંધી શકાય * जान्वादेः परतः दनद्वयसमात्राः प्रत्ययाः, ते ते वास-यो.
नरजान्वादिनोन्मिते वर्तन्ते । यथा-जानुः प्रमागमस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org