________________
दैत्यगुरु
३५२
अभिधानव्युत्पत्ति
द्र० असुरशब्दः ।
देत-न.-८४०-गायानी अग्रला. * दितेर्जाता दैतेयाः ।
___* अगुलीनां मुखे अग्रभागे देवतामिद तीर्थम् । दैत्यगुरू-पु-१२०-२मसुयाय-शु.
यद् याज्ञगल्क्यःद्र० उशनसूशब्दः ।
'कनिष्ठातर्जन्यपृष्ठमूलान्यग्रं करस्य च । प्रजापति* दैत्यानां गुरु दैत्यगुरुः । यौगिकत्वादसु- पितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ शेषश्चात्र-'करमध्ये राचार्य इत्यादयः ।
सौम्य तीर्थम् ।' दैत्यदेव-धु-११०७- वायु, ५वन.
देवपर-धु-३८३- मा५ 3५२ आधार मानार द्र० अनिलशब्दः ।
- यद्भविष्य (देववादिन्, दैवप्रमाणक) । * दैत्यानां देवा दैत्यदेवः ।
णक)-५-३८३- माय ५२ साधार. दैत्यारि-पु-२१४-विY, ना२।.
રાખનાર.
ट्र० दैवपरशब्दः । द्र० अच्युतशब्दः । * दैत्यानामरिः दैत्यारिः ।
(देववादिन)--३८३- माय ५२ आधार दैन्य-न.-३१९-हीनता.
રખનાર. कार्पण्य ।
ट्र० दैवपरशब्दः । * दीनस्य भावो दैन्यम् ।
दोः सहस्त्रभृत्--७.२- ४ात वाय', मन. देय-न-१४३१- 45.
। हैहय, कातवीर्य, अजुन । 0 आयाम, आनाह ।
* दोः सहस्त्रभृत् । * दीघ'स्य भावो दैय॑म् ।
दोमूल-न.-५८९-४in, ०१.
0 भुजकोटर, खण्डिक, कक्षा । दैवा--न.-१३७९-माध्य. D नियति, विधि, भाग्य, भागधेय, दिष्ट । ।
* दोष्णोमूल दोमू लम् । देवस्य आत्मनः दुट पर्वकर्म देवा । | दोला-श्री-७५८-हिंय. पुक्लीबलिङ्गः ।
10 प्रेङ्खा, (हिण्डोलक, शयानक) । दवश-.-४८२-योतिषी.
* दोल्यते दोला काष्ठमयी रज्जुमालम्बश्च । द्र० आदेशिनशब्दः ।
दोला-स्त्री-१४८१-दी . * दैवं पूर्वकर्म जानाति दैवज्ञः ।
। 'दोली' प्रेवोलन, प्रेङ्वा, दैवत-धु-न.-८८-हेव.
[अन्दोलन १३३ शि.]
* दोलन दोला । 'भीषि-भूषि-' (५।३।१०९) द्र० अनिमिषशब्दः ।
इत्यङ्। * देवता एव देवताः। पुक्लीवलिङ्गः । 'प्रज्ञादिभ्यो ऽण' ७।२।१६५ इत्यण् ।
'दोली'-स्त्री-१४८१-67 30t. देवत-न.-१५९- देवानी में अडोरात्र (भनुष्यनु द्र० दोलाशब्दः । मे १५१).
दोस्र-पु.--.-५९९-मुग, थ. ___* मानुषेण अब्देन देवतानामिदं देवतम् ।
0 भुज, बाहु, प्रवेष्ट, वाह । तत्रोत्तरायणमहः, दक्षिणायनं रात्रिः ।
* दाम्यति दोः । पुक्लीवलिङ्गः । 'यमिदमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org