________________
प्रक्रियाकोशः
दैतेय
देवान्धस--.-८९-मभृत, देवानी साहार. देशरूप.न.-७४२-न्याय. द्र० अमृतशब्दः ।
द्र० अनेषशब्दः । देवानामन्धोऽन्न भोज्यमाहार इति यावत् *दिश्यमानस्योचितस्य रूपं देशन वा 'त्यादेवान्धः देवान्न, देवभोज्य देवाहार इत्यादि । श्चप्रशस्ते रुपयू' ।७३।१०॥ (देवान्न)--.-८९-भृत, देवानी साली२. देशिक-पु-४९३-भुसा३२ प्रवा२१. द्र० अमृतशब्दः ।
5. अध्वगशब्दः । * देवानामन्धोऽन्नं भोज्यमाहार इति यावत्
* देशो देशान्तरमस्ति अस्य देशिकः । देवान्धः, देवान्न, देवभोज्य देवाहार इत्यादि । देह---५७-तीय ४शनु शरी२ अभुत३५ अने देवायुध--.-१७९-न्द्रनु धनुष्य.
ગંધવાળું હોય છે તે તીર્થકરને ૧લે અતિશય, * देवानामायुध देवायुधम् । इन्द्रस्य धनुः । * तीर्थ कराणां देहः अद्भुतं लोकोत्तर रूपं देवाय-५-३०-महावीर स्वामी, २४भांतीर्थ ४२ गन्धश्च यस्य स तथा निरामयः स्वेदमलरहितश्च द्र० ज्ञातनन्दनशब्दः ।
भवति एष प्रथमः सहोत्थोऽतिशयः । * देवश्चासौ आयश्च देवार्य:, देवैरय तेऽभिः देह-न.-.-५६३-शरी२. गम्यते इति वा देवानाम् इन्द्रादीनामय': स्वामीति __ट्र० अङ्गशब्दः । वा ।
* धातुभिदिधते देहः । पुक्लीबलिङगः । (देवाहोर)----८९-अभृत.
देहधारक-1.-६२६- ४ ट्र. देवान्धमशब्दः ।
द्र० अस्थिशब्दः । * देवानामाहारः देवाहारः ।
* देह धारयति देहधारकम् । देवी-स्त्री-४०- श्रीय२ नाथ भगवानती भाता.
(देहभाज)-५-१३६६-संसारी . * देवीव देवी ।
द्र० अमुमत्शब्दः । देवी-स्त्री-३३४- ५४२।(नामा राी भाट
देहभृत्-पु-१३६६- संसारी व. વપરાતો શબ્દ.)
ट्र० असुमत्शब्दः । * कृताभिषेका राज्ञा देवी, वासवदत्तादि ।
* देह विभर्ति देहभृत, यौगिकत्वाद देहदेवीकोट पु-९७७-७॥णासुरेनु न२.
भाक शरीरीत्यादयः । 0 उमावन, कोटिवर्ष, बाणपुर, शोणितपुर । देहलक्षण-.-५६५- 24 हेडनां सक्षण * देव्याः कोटः कौटिल्यमत्र देवीकोटः ।
0 सामुद्र । देव-धु-५५३-पतिनो नानी मा, यि२.
* देहस्य लक्षण चक्रध्वजादि । । देवर, देवन् ।
देहली-स्त्री-१००९-धरन . * दीव्यतीति देवा । 'दिव ऋ' (उणा-३९७),
5. उदुम्बरशब्दः । इत्यरः ।
* दिह्यते घृतादिना देहली, 'मृदिकन्दि'-(उणादेश-५-९४७-देश
-४६५) इत्यलः । द्र० उपवर्तनशब्दः ।
देहसञ्चारिणी-स्त्री-५४२-(शे०-१५) पुत्री. * दिश्यते देशः .
द्र० अङ्गजाशब्दः । देशक-५-४८८-शासन ४२ना२.
देहिनी-स्त्री-९३८-(श०-1५८)-५वी. - शास्तृ।
द्र० अचलाशब्दः । * दिशतीति देशकः ।
(देतेय)--(म..)२३८-असु२.
६.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org