________________
देवनिकाय
अभिधानव्युत्पत्ति (देवनिकाय)---२४१३-देवने समुहाय.
इत्यरः । देवनैवेद्यबलिभाजन-धु-८५७-देवने पराये देवराज-यु-१८-(प.)-. वेध भने मयि माना२. (प्राम.)
द्र० अच्युताग्रजशब्दः । । उच्छिष्टभोजन ।
देवल-पु-९२४-हेवना ली. * देवस्य नैवेद्य बलिं च भोजन यस्यस तथा । - देवाजीव । देवपति-पु-१७३-.
* देवान् लाति देवलः । दिव्यतीति वा 'मृदि
कन्दि-' (उणा-४६५) इत्यलः । द्र० अच्युताग्रजशब्दः । * देवानां पतिः देवपतिः।
(देवलोक)--८७-२. देवप्रश्न-५-२६३-अमन भाटे योतिषीने द्र० ऊर्ध्वलोकशब्दः । उसु प्रथम क्यन.
(देववर्मन)-.-१६३-३१. 0 उपश्रुति ।
द्र० अनन्तशब्दः । * देवेभ्यः प्रश्नः देवप्रश्नः ।
देववर्धकि--१८२-विश्वमा, वनो शिl. देवब्रह्मन्-.-८४९-ना२६ *पि.
0 विश्वकर्मन्, त्वाट्ट, विश्वकृत् । [] नारद, पिशुन, कलिकारक ।
* देवानां वर्ष किः देववध किः । * देवानां ब्रह्मा देवब्रह्मा ।
देवशुनी-स्त्री-१२८१-(शि. ११३)-तरी.. देवभूय--.-८४१-हेवा.
0 सरमा, शुनी । । देवत्व, देवसायुज्य ।
देवश्रुत-पु.-५४-मावती उत्सपिलीमा थना! * देवस्य भवन देवभूयं ब्रह्मणैकत्वम् , ७ ताय ३२. मोक्ष इत्यर्थः । 'हत्याभूयं भावे' ।। ५।१।३६ ।। * देवैः श्रुतः प्रतीतो देवश्रुतः । इति क्यपि साधुः ।
देवसायुज्य-न.-८४१- हेवा. (देवभोज्य-न.-८९-अमृत, देवानी भाडा२.
0 देवत्व, देवभूय ।
* सह युक् योगेोऽस्य सयुकू, तस्य द्र० अमृतशब्दः ।
भावः सायुज्यम् , देवेन सायुज्य देवसायुज्यम् । देवमातृक-धु-९५५-१२साहना पाणीथा साना
देवसृष्टा-श्री-९०३-महिरा. ઉત્પન્ન થાય તેવો દેશ.
द्र० अब्धिजाशब्दः । - वृष्टिजीवन ।
* देवैः सुज्यते स्म देवसृष्टा । * देवोऽभ्रं माताऽस्य देवमातृकः।
देवाजीव-धु-९२४-टेक्नो पूरी. देवयज्ञ-पु-८२१-हम.
• देवल । - आहुति, होम, होत्र, वषट्कार ।
* देवानाजीवति देवाजीवः । * देवेभ्यो यजन देवयज्ञः ।
देवाधिदेव-पु-२५- तीथ ४२.
द्र. अधीश्वरशब्दः । (देवयान)--.-८९-हेवानु विमान.
* देवानामप्यधिदेवः देवाधिदेवः । 0 (सुरयान), विमान । [व्योमयान शि.७]। देवानाम्प्रिय-धु-३५३-भूम. देवर--'-५५३-हीय२, पतिता नाना मा.
ट्र० अशशब्दः । 0 देव, देवन् ।
* देवानां प्रियः देवानाम्प्रियः । * देवते देवरः । 'ऋच्छिचटि-' (उणा-३९७) | 'देवानाम्प्रियः' ।३।२।३४॥इति षष्ठ्या अलुयू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org