________________
श६)
प्रकियाकोशः
३४९
देवनन्दिन * दीव्यति ज्ञानश्रिया देवः ।
જાતનું સુગંધી ખડ. देव-पु-८८-हेवता.
0 सौगन्धिक, पौर, कत्तुण, रोहिष । द्र० अनिमिषशब्दः ।
* देौज ग्धमिवान्तः शुषिरत्वाद् देवजग्धम् । * दीव्यन्ति क्रीडन्तीति वा देवाः । लिहादिभ्यः' । देवता-स्त्री-(4. 4.)८८-हेव. ५।११५०।। इत्यच् ।
द्र० अनिमिषशब्दः । देव-धु-३३३-२१M (नाटभांश भटेवरती
* देवा एव देवताः । स्त्रीलिङ्गः ।
'देवात्तल' ।।२।१६२॥ इति तल ।। भट्टारक ।
देवताप्रणिधान--.-८२-पाय । पायभ। * दीव्यतीति देवः ।
નિયમ. देव-धु-३३६-५४यवाय नाम की तो
* देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः
सम्भेदः । २६.
देवत्व-.-८४१-देव५९. 10 पाद, भट्टारक [भरटक, भट्ट-शे-41.] ।
देवभूय, देवसायुज्य । * यथा-कुमारपालदेवः । शेषश्चात्र-'पूज्ये
* देवस्य भावो देवत्वम् । भरटको भट्टः प्रयोज्य पूज्यनामतः' ।
देवदत्ताप्रज-धु-२३७–सुनुं में नाम. देव-धु-७८२-(श०-१४५)-तसवा२.
* देवदत्ता प्रजाऽपत्यमस्य देवदत्ताप्रजः । द्र. असिशब्दः ।
देवदीप-धु-५७५-(शे. १२१) मां५. देवकीसुनु-पु-२१८-वियु, नारायण, १५०.
द्र० अक्षिशब्दः । द्र० अच्युतशब्दः । ___ * देवक्याः सूनुः देवकीस्नुः ।
देवदुन्दुभि-धु-१७४-(श. ३२) द्र.
द्र. अच्युताग्रजशब्दः । (देवकुरू)--९४६-हेव३ क्षेत्र
देवद्रय-४४४-हेव . देवकुसुम-1.-६४६-सविंग
* देवमञ्चति देवव्यङ् । 0 लवङ्ग, श्रीसङ्ग (श्रीपर्याय)।
देवधान्य-.-११७८-नुवा२. * देव द्युतिमत, देवानां वा कुसुम देवकुसुमम् ।
1 यवनाल, योनल, श्रूह्विय, बीजपुष्पिका । देवखात--.-१०९४ ४२ती
*देवप्रिय धान्य देवधान्यम् । अखात । * देखि खात देवखातम् ।
देवन-पु-५५३-६५२, पतिनो नानी मा.
- देव, देवर 1 देवगणिका-स्त्री-१८३-वशी माहिसासरा.
* देवते देवरः । 'बहुलम्' (५।१।२)। द्र० अप्सरसूशब्दः ।
इत्यनि देवा । देवगायन-पु-१८३-1-4, वाना गया.
देवन-यु-४८६-गा२ २भवान। पासा. द्र० गन्धर्वशब्दः । * देवानां गायना देवगायनाः ।
प्रासक, प्राशक, अक्ष ।
* दीव्यन्त्यनेन देवनः । (देवगुरु -५-११८-१९२५ति..
देवन--.-५५६-31, २मत. ___ द्र० आङ्गिरसशब्दः ।
द्र० कूर्द नशब्दः । देवच्छन्द-पु.-६५८ से सेरनाला२.
* दीव्यते देवनम् । देवानां छन्दोऽभिप्रायोऽत्र देवच्छन्दः ।
देवनन्दिन्-धु-१७६-४-द्रने ६२पाण. देवजग्ध-न.-११९१-२॥विष बास, ४
* देवान्नन्दयतीत्येवं शीला देवनन्दी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org