________________
प्रकियाकोशः
३५३
भ्यां डौम्' (उणा-१००५) ॥ दोष-धु-१३७५-32.
0 आदीनव, आस्रव, 'आश्रव' ।
* दुष्यति अनेन दोषः । दोषज्ञ-पु-३४१-विद्वान, उत.
ट्र० अभिरूपशब्दः । ___ * दोषान् जानाति, ज्ञात्वा जयादिति दोषज्ञः । दोषज्ञ-पु-४७२-वैध.
द्र० अगदङ्कारशब्दः ।
* दोपान-वातपित्तकफलक्षणान् संकीर्णानसंकीर्णाश्च जानातीति दोषज्ञः । दोषा-स्त्री-१४३-शनि
द्र० इन्दुकान्ताशब्दः ।
* दुप्यति अस्यां दृष्टिदो पा । अव्ययमपि । दोषा अ.-१५३३-रात्रि.
1 नक्तम्, उपा (अव्ययानि)।
* दुष्यति दोषा । 'सनिक्षमि'-(उणा-६०४)। इत्याप्रत्ययः । यथा-दोषामन्यमहः । दोषैकदृश-५-३८०-दोषाही.
पुरोभागिन् । * दोषे एव एकस्मिन् दृग् ज्ञान यस्य स दोपैकरा । यत्कात्यः-'दोपैकग्राहिहृदयः पुरोभागीति कथ्यते ।' दोहद-धु-न.-५४१-९६, गना प्रभाव थती
1 दोहद, श्रद्धा लालसा । *अभिलाषान्तरेण दुष्ट हृदयं दुर्ह दयं तस्य भावः कर्म वा दौह दम् । युवादित्वादण । बाहुलकाद् 'हृद्भगसिन्धोः' (७।४।२५) इत्युत्तरपदस्य न वृद्धिः । दौवारिक----७२१-६२पाण, प्रतिहार.
द्र० उत्सारकशब्दः ।
* द्वारे नियुक्तो दौवारिकः । 'तत्र नियुफ्ते' ।।४७४। इतीकणि द्वारादित्यादौकारागमः । दौलेय-५-१३५३-अयो .
द्र० कच्छपशब्दः ।
* दुल्या अपत्यं दौलेयः । दौष्यन्ति-पु-७०२-भरत, दुष्यन्त मने शतयान पुत्र,
भरत, सर्व दम, शकुन्तलात्मज । सर्वदमन शे०-५५] ।
* दुष्यन्तस्यापत्य दोष्यन्तिः । . दौहित्र-पु-५४४-६४ाना ॥४२॥.
[नप्न शे०-११६] । ___ * दुहितुरपत्यं दौहित्रः । 'पुनभू पुत्र'-(६।१। ३९ ॥) इत्यन् । शेषश्चात्र नप्ता तु दुहित पुत्रे । द्यावाक्षमा-(द्वि. व.)स्त्री-९३८-२०॥ मने पृथ्वी
द्र० दिवस्मृथिवीशब्दः ।
* द्योश्च क्षमा च द्यावाक्षमे । 'दिवो द्यावा'।३।२।४४॥ इति द्यावादेशः । द्यावापृथिवी-(द्वि. व.)-स्त्री-९३८-२१॥ अने वी.
द्र० दिवस्पृथिवीशब्दः ।
* द्योश्च पृथिवी च द्यावापृथिव्यौ । 'दिवो द्यावा'।३।२१४४|| इति द्यावादेशः । द्यावाभूमी-(द्वि. व.)स्त्री-९३८-२० आने वी.
द्र० दिवस्पृथिवीशब्दः ।।
* द्योश्च भूनिश्च द्यावाभूमी । 'दिवो द्यावा'-1३।२।४४। इति द्यावादेशः । धु---१३८-दिवस.
द्र० अहन्शब्दः ।
- दौह द, श्रद्धा, लालसा ।
* द्वे हृदये अत्र दोहदम् । पुक्लीबलिङ्गः । पृषोदरादित्वात् , दोहमिच्छापूरणं ददाति वा । दोहदान्विता-स्त्री-५३९- होमवाणी स्त्री.
श्रद्धालु । * दोहद गर्भिण्या अभिलाषस्तेनाऽन्विता । । दौन्दुभी-स्त्री-५१८-(शे. १०८)-१२यात्रा
0 [वरयात्रा शे. १०८] दौह द-न.-५४१-दोद६. अ. ४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org