________________
३४६
अभिधानव्युत्पत्तिदुर्जन-धु-३८०- हुन.
* निन्दित वक्ति दुर्वाक् गावादी । द्र० कणे जपशब्दः ।
दुर्वासस्र--८५० - दुर्वासा ऋषि. ___* दुष्टो जनो दुष्टं जनयति वा दुज'नः ।
- कुशारणि । दुदिन-न-१६५-वाहावाणी हिवस.
* दुष्ट वासोऽस्य दुर्वासाः । 0 [वादल शि०-13] ।
दुर्विध-.-३५८-निधन. * दुष्ट दिनमत्र दुर्दिनम् । यद् भागुरिः
7. अकिञ्चनशब्दः । दुदिनं ह्यन्धकारोऽब्दैः । वादलमपि ।
* दुष्टा विधा प्रकारो भोजन वा अस्य दुर्विधः । दुर्नामन्-न.-४६८-७२स, मसा.
दुईद-पु.-७२९-शत्रु. - अशस्, गुदाकुर, [गुदकील शि० ३४] 2. अभिमातिशब्दः ।
* पापरोगत्वाद् दुष्ट नाम अस्य दुर्नाम । * दुष्ट हृदयमस्य दुईद् । 'सुहृद्-दुईद मित्राक्लीबलिगः ।
मित्रे' (७।३।१५७) इति हृदादेशः । दुर्नामा-स्त्री-१२०६-गाना मार गयर
दुली-स्त्री-१३५३-अयसी
द्र० कच्छपीशब्दः । दीर्धकोशा (दुःसंज्ञा) 'दुर्नाम्नी' ।
*'दुलण उत्क्षेपे' दोलति जल दलिः । 'नाम्यु'दुर्नाम्नी'-स्त्री-१२०६-गणाना मा२नु य२ | पान्त्य-' (उणा-६०९) । इति किदिः, इयां दुली । दीर्घकोशा, दुर्नामा, (दुःसंज्ञा)।
दुश्च्य वन-पु-१७१-४. दुर्बल-धु-४४९-हुमो पातला.
ट्र. अच्युताग्रजशब्दः । द्र० अमांसशब्दः ।
* दुष्ट' च्यवते-परदारेषु रेतश्चुतेर्दुश्च्य वनः । * निन्दित बलमस्य दुबलः ।
नन्द्यादित्वादनः, दुःखेन व्यवते रणाद् वा । दुर्भिक्ष-न-६०-६ (मक्षयथा ये 11 दुश्चम न्--४५४- २२८५ यामरावा. અતિશયમાંથી ૧૦ મે અતિશય. ભગવાનની 0 दिनमक, वण्ड, शिपिविष्ट । હાજરીમાં દુષ્કાળના અભાવરૂપ ૧૦ મો અતિશય.) * असम्पूर्णत्वात् निन्दित शेफाग्रस्य चर्माऽस्य
*दर्भिक्ष भिक्षाणामभावो न स्यादिति दशमः । दश्चर्मा । दशैशवे निश्चर्माणशिश्नत्वात् निराच्छादनत्वाच्च । दुम नम्र-पु-४३५-हुट चित्तवाणी.
दुष्कृत-१०-१३८०-५५. 0 विचेतस्, अन्तमनस्, विमनस ।
द्र० अंहसूशब्दः । * दुष्ट मनोऽस्य दुर्मनाः।
* दुष्ट कृत दुष्कृतम् । दुमुख-पु-३५१-मप्रिय मोसना२.
दुष्टगज-पु-१२२२-२१५ लायी. 0 (दुष्टवचन), मुखर, अबद्धमुख ।
- व्याल, [व्याड शि. ११.] । * मुग्वशब्देन वागू लक्ष्यते, दुष्टं मुखं वागस्य दुष्टवृष-पु-१२६३-दुष्ट ६, नीमा म दुर्मुखः ।
10 गलि । दुर्वणक-.-१०४३-३५.
दुष्टसाक्षिन्-.-८८२-(शे. १५५)-५२२५ साक्षी द्र० कलधौतशब्दः।
આપનાર. * दुष्टो वर्णोऽस्य दुर्वर्णम्, सुवर्णापेक्षया ।
[सूचिन् शे. १५५] । दुर्वाच-धु-३४७-४।५ मोसना२.
दुष्ठु-अ.-१५४१-नि-ध, नि-६ ४२१साय. । कदद ।
* निन्दितं तिष्ठति दुष्ठु । 'दुःस्वपवनिभ्यः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org