________________
प्रक्रियाकोशः
दृक्कण (उणा-७३२) इति किदुः । भीरुष्ठानादित्वात् षत्वम् । ____ * दूरादापायति दुरापाती। यथा- दुष्टुवादी खलः ।
दूर्वा-स्त्री-११९२-५री. (दुस्फोट)-धु-७८७-शस्त्र विशेष.
ट्र० अनन्ताशब्दः । दुहित-स्त्री-५४२-पुत्री.
* दूयते पशुभिः, दूरे वाति पृषोदरादित्वात् । द्र० अङ्गजाशब्दः ।
(दूषण)--.-२७२-भैथुन सा दोष आ५ो. ___* दुह्यतेऽनया जामाता दुहिता । 'त्वष्दक्षत-'
क्षारणा, [आक्षारणा शि. १७] । (उणा-८६५) इति साधुः ।
__ * दूषणमित्येके । दहित-स्त्री-९-(प.)-सा श६ गावाथी ११
दूषिका-स्त्री-६३२-ममनो भेस. વાચક શબ્દ બને છે.
0 दूषीका । ____ * यथा-हिमवदुहिता गौरी ।
* दूषयति चक्षुर्दू पिका 'क्रोकल्य-' (उणादूत-५-७३४-इत, सहेश पा.
३८) इतीके दूषिका । 0 सन्देशहारक ।
दूपित-:-४३६-345 साय. * दयतेऽनेन यथोक्तवादित्वात् पर इति दृतः।
ट्र० अभिशस्तशब्दः । री-' (उणा-२०१) इति कित्तः ।
* दूप्यते स्म दूषितः । मैथुन प्रतित्येके । -स्त्री-७३४-६ती संदेश नारी श्री.
दूषीका-स्त्री-६३२-मांगने भेल. * दूयते मौखर्याद दूती । 'शीरी'-(उणा
दूषिका । २०१) इति कित् तः ।
* दूषयति चक्षुदूपीका । 'स्यमिकषि-' (उणा-- दून-y-१४९३-तपावेलुं, भवे.
६६) इतीकः । ट्र० तप्तशब्दः । ___ * दूयते दूनः । 'दुगोरु च' ।।२।७७॥ दृषीविष-न.-१३१४-मोपच-भर-प्रयोगयाइति क्तस्य नत्वमुत्वं च ।
નિવી કરાયેલ છે. दूर-.-१४५२-९२, माधु.
___ * दूप्यते दूधी, दूधीलक्षण विष दूवीविषम् । विप्रकृष्ट, पर ।
औषध-मन्त्रप्रयोगै निवीयीकृतम् । ___ * दुनोति दुःखेन ईयते गम्यते वा दूरम् । दृष्य- न.-६२४-दुगवाणु भास, ५२. 'खुरक्षुर-' (उणा-३९६) इति रे निपात्यते, तत्र
[ पूर्व । आरादव्ययेषु वक्ष्यते।
* दूष्यते दूध्यम् । (दूरदर्शिन)-धु-३४४-दमा वियार ४२ना२,
दृष्य--.-६८१-तमु, १२त्रनु पर. લાંખી નજરવાળે,
स्थुल । -दीर्घ दर्शिनू ।
* दूष्यतेऽनेनाऽन्यदशन दूष्यम् । दूरदृशू-यु-१३३५०५.
| दृष्या-स्त्री-१२३२-हाथीना ३७ ७५२ यामाना हो२. ट्रक गृध्रशब्दः ।
0 कक्ष्या, वरत्रा । * दूरात् पश्यति दूरदृक् । . . दूरवेधिन्-यु-७७३-६२था सक्ष्य पाचना२. ___ * दूष्यते दूयतेऽनया दूष्या । बाहुलकात् 0 दूरापातिन् ।
करणेऽपि ध्यण् । * दूराद् वेधयति लक्ष्य भिनत्ति दूरवेधी । टक्कर्ण-पु-१३०३-स५, नास दुरापातिन-धु-७७३-६२था १६५ पीधना२.
द्र. अहिशब्दः । । दूरवेधिन् ।
ॐ दृशावेव, कर्णावस्य दृक्कर्णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org