________________
प्रक्रियाकोशः
लकुकूल उणा-४१९) । इत्युले निपात्यते ।
दुग्ध - न . - ४०४ - दूध.
द्र० ऊधस्यशब्दः । * दुह्यते दुग्धम् ।
दुण्डुभ-५ - १३०५-२ विनानो भोटो सर्प', એ મુખવાળા સર્પ,
राजिल, (दुन्दुभ), 'राजील, डुण्डुभ' । * दाम्यति दुण्डुभः । 'दमो दुण्ड् च' (उणा३३५ ) इत्युभः । ' दुन्दु भाषते दुन्दुभः' इत्येके । ( दुन्दुभ) - ५ - १३०५ - अरे विनानो भोटो सर्प, એ મુખવાળા સ.
द्र० दुण्डुभशब्दः ।
* दाम्यति दुण्डुभः । 'दमो दुण्ड् च' (उणा३३५ ) इत्युभ: । 'दुन्दु भाषते दुन्दुभ:' इत्येके । दुन्दुभि -५ - २९३ - भेरी ढोल.
३४५
[] भेरी, आनक, पटह ।
* दाम्यति शब्दोऽन्येषामत्र दुन्दुभिः । पुंलिङ्गः । 'दमेदुभिर्दुम् च' (उगा ६९६) इति साधुः 1 दुन्दु शब्देन भाती भाययतीति वा । दुन्दुभि - ५ - १८८ - (शे. ३५) भक्ष-देवता, वरुणु. द्र० अ' वमन्दिरशब्दः ।
दुन्दुभिनाद - ५-६२ - हुहुलिनो वा थायतेતીર્થંકરા ૧૨મા અતિશય.
दुरध्व-पुं- ९८४ - भार्ग, राम रस्तो
व्यध्व, कदध्वन् विपथ, कापथ । *अदुष्टोध्वा दुरध्वः । 'उपसर्गादध्वन:-' ||७/३१७९ | इत्यत्समासान्तः । (दुराचार) -५-८५५-हुरायारी थालए. [ शिश्विदान, कृष्णकर्मन् । दुरासद-५-७८२-(शे. १४५) तलवार. द्र० असिशब्दः ।
दुरित- न.- १३८० - पाय. द्र० अहसूशब्दः दुरेति स्म दुरितम् ।
अ. ४४
Jain Education International
दुर्गा
दुरितारि - स्त्री - ४४- श्री संभवनाथ ल. नी
શાસન દેવી.
* दुरितानामरिः दुरितारि: । दुरोदर-५' न.-४८६- नुगार. कैतव, द्युत, अक्षवती, पण । * दुष्टमा समन्तादुदरमस्य दुरोदरम् । क्ली लिगः ।
दुर्ग - न . - ७१४ - झिओ,
दुर्ग - 1. - ९७३ -
को
છ રાજ્યાંગ પૈકી એક. डिस्सो.
* दुःखेन गम्यतेऽस्मिन् दुर्ग' म् । 'सुगदुर्गमाधारे | ५ |१| १३२ ॥ इति साधुः । दुर्गत-- ३५८-निर्धन,
द्र० अकिञ्चनशब्दः । * दुःखेन गच्छति दुगतः । दुर्गति- स्त्री - १३५९-२४. 0 नरक, नारक, निरय । * निन्दिता गतिर्दुर्गतिः । पुंस्त्रीलिङ्गः । दुर्गन्ध-न.- ९४३ -संभण.
सौवर्चल, अक्ष, रुचक, शूलनाशन । * दुष्टो गन्धोऽस्य दुर्गन्धम् । दुर्गन्ध - ५ - १३९१ - दुर्गन्ध, पूतिगन्धिक, ( प्रतिगन्धि ) * दुष्टो गन्धोऽस्य दुर्गन्धः ।
राम गंध.
दुर्गा' लङ्घन-५ - १२५४-१८.
द्र० कण्टकाशनशब्दः ।
* दुर्गं मार्ग" लङ्घयन्ति अनेन दुग लङ्घनः । दुर्ग सञ्चर- ५ - १५१७ - विउट. संक्राम, संक्रम ।
* दुर्गे स चरतेऽनेन दुर्ग सञ्चरः । ' गोचरसच्चर-' ।५।३।१३१ | इति साधुः ।
दुर्गा-स्त्री- २०३ - पार्वती.
द्र० अद्रिजाशब्दः ।
* दुःखेन गन्तुं शक्यतेऽस्यां दुर्गा | 'सुगदुर्गमाधारे' |५|१|१३२ ।। इति डान्तो निपात्यते ।
For Private & Personal Use Only
www.jainelibrary.org