________________
३४०
दाघाट
अभिधानव्युत्पत्तिदार्वाघाट-धु-१३२८-4332 पक्षा.
-सत्यवती, वासवी, गन्धकालिका, योजनशतपत्र ।
गधा, शालङ्कायनजा, [गन्धवती, मत्स्योदरी 20* दारु आहन्ति दार्वाघाटः । कर्मणोऽणू । । १५४) । ५ ।१।७२॥ इत्यणि पृषोदरादित्वात् टत्वम् , दारु * दाशी-धीवराङगन।, तस्या अपत्यं दाशेयी। आघटते वा ।
दाशेर-पु-१२५४-62. दालव-५-११९९-स्था१२ विष.
द्र• कण्टकाशनशब्दः । द्र० अङ्कोलसारशब्दः ।
* दशेरेषु मरुषु भवो दाशेरः । ___ * दलति दालवः । 'कैरव-'(उणा-५१७) ।
दास-५-३६०-४२. इत्यवे निपात्यते पुंकलीबलिङग इति वाचस्पतिः ।
द्र० किङ्करशब्दः। (दाल)--१२१४-मधनी मेगत.
*दासते सुख स्वामिनेऽचि दासः । द्र० माक्षिकशब्दः ।
दासी-स्त्री-५३४-हासी. दालु-५-५८४-(श०-२३)-६id.
द्र० कुटहारिकाशब्दः । द्र० खादनशब्दः ।
*दासते दस्यते वा दासी । दाव-y-११०१-वानण.
दासेय-धु---५४८-दासीनो पुत्र. 1 दव, वनवह्नि ।
। दासेर । * दुनोति वन्यान् दवः अचू, 'ज्वलादि'
*दास्या अपत्य दासेरः । 'क्षुद्राभ्य एयणू वा' 1५।१।६२।। इति णे दावः ।
(६।१।८०) पक्षे एयणि दासेयः । दाव-धु-११११-बन, स.
दासेर-धु-५४८-सीनो पुत्र. ट्र० अटवीशब्दः ।
। दासेय । *दुनोति दावः ।
* दास्या अपत्यं दासेरः । 'क्षुद्राभ्य एयण दाश-५-९२९-माछीमार.
या' (६।१।८०) पक्षे एयणि दासेयः । [] धीवर, कैवत्त ।
दिक्करी-स्त्री-५११-युवा स्त्री,#तु प्रात ययेश * द्यति मत्स्यान् दाशः । 'पादावमि--' (उणा-५२७) । इति शः ।
द्र० चरीशब्दः । दाशरथि-पु-६९७-मामा वासुदेव, सभा,
* दिशमाश्रयं करोति दिक्करी । यल्लक्ष्यम् । 0 नारायण ।
'परिणतदिक्करिकास्तटीविभति" इति । * दशरथस्य अपत्य दाशरथिः।
दिक्कुमार-धु-९०-भवनपत व पैड १० मा दाशरथि--७०३-राभन्य. कौशल्यानन्दन, राम ।
दिगम्बर-धु-१४६ (शे. २१)-244॥२. * दशरथस्य अपत्य दाशरथिः ।
द्र० अन्धकारशब्दः । दाशार्ह--२१४-वि, नाराय.
दिगम्बर-पु-२०९(२.१३)-आतिय. द्र० अच्युतशब्दः ।
द्र. उमासुतशब्दः । * दशाहो वसुदेवः तस्यापत्यं दाशार्हः।। दिग्गज-धु-१७०-हिशान नाय: साथी. 'ऋषिवृष्ण्यन्धक'-।६।१।६१॥ इत्य' । दशाह: द्र० अञ्जनशब्दः । एव वा दाशाह', प्रज्ञाधण् ।
*दिशाधारका गजा दिग्गजाः । दाशेयी-सी-८४८-व्यास ऋषीनी माता. दिग्ध--७७९-२ वाणु माय.
स्त्री .
२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org