________________
प्रक्रियाक
३३९
दारुहस्तक दामन्-स्त्री-न-१२७४- पशुमाने मांधवानु । 'न्यायावाया-' ।५।३।१३४। इति घनि साधुः । हार, हभप.
दारक-धु'-५४२-पुत्र 0 बन्धन, सन्दान ।
द्र० अ. जशब्दः । *दायते-रक्ष्यतेऽनेन दाम। स्त्रीक्लीबलिङ्गः । 'मन्'
* दारयति दुःख दारकः । ( उणा-७११) इति मन् ।
दारकर्मन्-न.-५१८-विवाह. दामनी-स्त्री-१२७४-मे हो पशुओं
द्र० उद्वाहशब्दः ।
* दाराणां कम दारकम । બંધાય તેવું દેરડું.
दारद-पु-११९६-२थाव२ विष. 0 पशुरज्जु ।
द्र० अकोलसारशब्दः । * यति दामनी, पृषोदरादित्वात् ।
* दरदि-सिन्धुदेशे भवो दारदः । पुक्लीबलिङ्गः दामलिप्त-न.-९७९-ताम्रलिप्ती नगरी.
इति वाचस्पतिः । द्र० तमालिनीशब्दः।
दारद-धु-१०७४-(शे०-१९७)-समुद्र. * दामभिः लिप्यते-छाद्यते दामलिप्तम् ।
ट्र० अकूपारशब्दः । (दामाञ्चन)--.-१२५१-म].
(दारहर)--३७२-माततायी (स्त्रीनु ९२९५ 0 पादपाश।
४२ना२.) दामोदर-धु-५१-गत उत्सपिएना माती २
0 आततायिन् । नाभ.
* दारान् हरति इति दारहरः । * जन्माभिषेके सुरैः क्षिप्तं पुष्पदाम कण्ठाल्ल- यत्स्मृतिः "अग्निदो गरदश्चैव, शस्त्रपाणिम्बमानमुदरेऽस्य दामोदरः ।
धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ॥" दामोदर-पु-२१६-विY, १५..
(दारिका)-स्त्री-५४२-पुत्री. द्र० अच्युतशब्दः ।
द्र० अङ्गजाशब्दः । * दाम उदरेऽस्य दामोदरः । बाल्ये हि चापलाद् । दारित-न.-१४८८-चारेसु. दाम्ना बद्धोऽभूत् ।
० पाटित, भिन्न । दाय-५२०-(शि. ४२)-नवगैरेभा रातोय.
* दार्य ते स्म दारितम् । પહેરામણ.
दारु-धु-न. ११२२-सा यौतक, सुदाय, हरण ।
0 काष्ठ, दलिक । दायक-५-८८२-ना धारना२.
* दीयते दारुः । पुक्लीबलिगः । 'कृवापाजि', - उत्तमर्ण ।
(उणा-१) इत्यु । * ददातीति दायकः ।
दारुण--.-३०३-लयान. दायाद-धु--५४२-(श०-११५)-पुत्र
द्र० घोरशब्दः ।
* दारयति चित्त दारुणम् । 'ऋ'-(उणाट्र० अङ्गजशब्दः ।
१९६) इत्युणः। दार-(०. .)--५१३-पत्नी. द्र. ऊढाशब्दः ।
दारुहस्तक-धु-१०२१-डे।यो, उनी ४४४ी. * दारयन्ति, दीयन्त ऐभिरिति वा दाराः।
तद् ।
*दारुमयो हस्तप्रतिकृतिर्दारहस्तकः परिवेषणपुंलिङ्गो बहुवचनान्तश्च । एकवचनान्तोऽपि दृश्यते यल्क्ष्यम्-धम प्रजासम्पन्ने दारे नान्यं कुर्वीत' इति । भाण्डम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org