________________
दाक्षिण्य
अभिधानव्युत्पत्तिदाक्षिण्य-4.-१३७७-२५नुणता, सता. दात्र-10-८९२-हात. अनुकूलता ।
-लवित्र । दाक्षीपुत्र-पु-८५१-(शि०-७४). पाणिनि मुनि * दान्ति अनेन दात्रम् । 'नींदाम्' (महावया४२१.)
॥५। २। ८८ ।। इति त्रट् । ___ट्र० दाक्षेयशब्दः ।
दाधिक--.-४१०-डी थी सारित द्रव्य. दाख्य-पु.-८५१-पाणिनी मुनि, माया४२९१. * दध्ना संस्कृतं दाधिकम् । 'संस्कृते' ।६। पाणिनी, सालातुरीय [दाक्षी पुत्र शि. ७४]
४॥३॥ इतीकण् । * दाक्ष्याः अपत्यं दाक्षेयः । 'उयाप्त्यूङः'
दान-1.-३८६-हान, त्याग ।६।११७०।। इत्येयण् । दाक्षीपुत्रोऽपि ।
द्र० अहतिशब्दः ।
* दीयत दानम् । दाढा-स्त्री-५८३-हाट.
दान--.-१२२३-७ाथाना गस्यसमांथा रतु । दंष्ट्रा, जम्भ । * द्यति खण्डयति दाढा । 'बहुलम्' ।५।१।
पाणी, भ६. ॥२॥ इति ढः ।
मद, प्रवृत्ति । दाढिका-स्त्री-५८३-हाठी.
* द्यति-खण्डयति अनेन दानम् । 0 दष्ट्रिका, द्रादिका शि. ४] ।
(दानव)-धु-२३८-असु२. * दाढाप्रकृतिर्दाढिका ।
द्र० असृक्पशब्दः । दाण्डपाशिक-पु-७२६- (श० १४२) वाण | दानवारि--(पप.) ८९-हेव. નગરને અધિકારી.
द्र. अनिमिषशब्दः । द्र० कोट्टपतिशब्दः ।
* दानवानामरया दानवारयः। यौगिकत्वाद् दाण्डाजिनिक-धु-३७७-४, धूत.
दनुजदिष इत्यादयः । द्र० कुहकशब्दः ।
दानशील-धु-३५१-(शि-२३)-प्रिय वाशायी * दण्डश्च अजिन च दम्भोपलक्षणत्वाद દાન આપનાર. दण्डाजिनं दम्भः, तेन अन्वेष्टा । 'दाण्डाजिनिका-' 0 वदान्य, वदन्य, प्रियवद, प्रियवाच शि. २३]। ७।१।१७१। इत्यादिना निपात्यते ।
दानशौण्ड-पु-३८५-वाणु सापना२. 'दात'--.-१४९०-छेहाये.
- स्थूललक्ष, बहुप्रद । द्र० कृतशब्दः ।
* दाने प्रसक्तः शौण्ड इव दानशौण्डः । दातृ--३८५-हता, २.
दानान्तराय-५-७२-तीथ रोमानहाय ते १८ 1 उदार ।
પૈકી પહેલ દોષ. * ददाति दाता ।
* दानगतोऽन्तराय इत्येको दोषः । दात्यूह --१३३२-१e Int, res, ४
दान्त---८११-तपना सेशने सहन ना२. पक्षी.
- तपःक्लेशसह । द्र० कालकण्टकशब्दः । * ददात्यानन्दं दात्यूहः । 'दस्त्यूहः '(उणा
* दम्यते स्म दान्तः । 'णौ दान्त'-(४।४।७४) ५९४) इति त्युहः । दात्योहोऽपि ।
इति ते साधुः । दात्योह- १३३२-(शि. १२०) . दापित-५-४४६-यो, मनाहि मापी ११ द्र० कालकण्टकशब्दः ।
७२।येसा. 'दात्यौह'-५-१३३२-११31.
। दण्डित, साभित । द्र० कालकण्टकशब्दः ।
*दाप्यते स्म दापितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org