________________
प्रक्रियाकोशः
दाक्षाय्य दशा-पु-श्री-(. प.)-६६७-वस्त्रनी शीमा. ] (उणा-८०१)। इति युः । 0वति', वस्ति ।
दस-(द्वि.व.)-पु-१८२-२वगना से वैद्य, ** दश्यन्ते दशाः । पुस्त्रीलिङ्गः बहुवचनान्तश्च ।
द्र० अब्धिजशब्दः । दशा-धुत्री-१३७७-अवस्था.
* दस्यतो हरतो रोगान दस्रौ । 'भीवृधि-' 0 अवस्था, स्थिति ।
उणा-३८७) । इति रः । * दश्यतेऽनया दशा, स्थादित्वात् कः । दुरदेवता स्त्री-१०८-अश्विनी नक्षत्र दशाकर्ष-५-६८७-दीवा.
द्र० अश्वकिनीशब्दः । P० कज्जलध्वजशब्दः ।
* दस्रो देवताऽस्य दस्रदेवता । *दशां-वर्तिमाकर्षति दशाकर्षः ।
दहन--१०९९-मनि. दशाह ---२३३-४६, सुगत.
ट्र० अग्निशब्दः । ट्र० अद्वयशब्दः ।
* दहति दहनः । * दश भूमीब लानि पारमिता वा अर्हति दशाहः।।
दहनकेतन-न०-११०३-धूमा.. दशावतार-५-२१२-(शे. ११)-वि.
ट्र० अग्निवाहशब्दः । ट्र. अच्युतशब्दः । दशाव्यय--२००-(शे०४७)-२४२.
* दहनस्य केतन ध्वजा दहनकेतनः । ट्र० अट्टहासिन्शब्दः ।
दहनापल-५-१०६७- सूयन्त भलि. (दशाश्व)-''-१०४-यन्द्र.
- सूर्यकान्त, सूर्यमणि, सूर्याश्मन् । द्र० अत्रिहग्जशब्दः ।
* दहनजननोपलः दहनोपलः । * दशसख्या अश्वा अस्य दशाश्वः ।
दाक्षायण-पु-१०४४(शे०-१९३) सोनु. दशास्य-५-७०६-शव.
द्र० अर्जुनशब्दः । ट्र० दशकन्धरशब्दः ।
दाक्षायणी-(२५. व.)-२-११५-२७ नक्षत्रो. * दश आस्यानि अस्य दशास्यः ।
शशिप्रिया । दशेन्धन-धु-६८७-बी.
* दक्षोऽय्यते पितृतया आभिरिति अनटि द्व० कज्जलध्वजशब्दः ।
प्रज्ञाद्यणि डयां 'पूर्वपदस्थ'-( २।३।६४ ) इति णत्वे * दशा एव इन्धनमस्य दशेन्धनः ।
च दाक्षायण्यः । दक्षस्यापत्यानि इति अनन्तादाय दशेरक-पु-(24. 4.)-९५७-भारवा देश.
नणि दाक्षायण्य इति अमरटीका तत्र च स्त्रीणां मरु ।
युवसंज्ञाया अभावादायनण् चिन्त्यः । ___ * दशन्ति दशेराः । 'कुगुपति'-(उणा-४३१)
दाक्षायणी-स्त्री-२०५-(शि.-१५ - पावती. इति केरः, के दशेरकाः ।
द्र० अद्रिजाशब्दः । दस्यु-पु-३८१-योर
(दाक्षायणीश) पु-१०४-१ ४२, द्र० एकागारिक शब्दः ।
5. अट्टहासिन्शब्दः । * दसति-उपक्षणोति दस्युः। 'यजिशुन्धिदहि'
दाक्षाय्य--१३३५-गाय. (उणा-८०१) इति युः ।
द्र० गृध्रशब्दः । दस्यु-पु-७२९-शत्रु. द्र० अभिमातिशब्दः ।
* दक्ष्यते दाक्षाय्यः । श्रुदक्षिगृहि ' (उणा___ * दस्यते-उपक्षीयते दस्युः । 'यजिशुन्धि-' ३७३) इति आय्यः । दाक्षाय्य एव दाक्षाय्यः अ. ४३
प्रज्ञादित्वादण् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org