________________
दशकण्ठ
अभिधानव्युत्पत्ति(दशकण्ठ)-धु-७०६-२०१९
धर्म मेघेति च क्रमात् ॥' द्र० दशकन्धरशब्दः ।
दशमिन्-'-३४०-मति ५२31. दशकन्धर-धु-७०६-रावण
. ज्यायम् , वर्षी यस् , [जरत्तर, दशमीस्थ 0 पौलस्त्य, रावण, रक्षईश, लकेश, | शि. २] । (राक्षसेश, लङ्कापति, दशास्य, दशशिरसू दशकण्ठ) । * दशमोऽवस्था विशेषोऽस्ति अस्य दशमी । ___* दश कन्धरा अस्य दशकं धरः ।
'पूरणाद् वयसि ।।७।२।६२॥ इतीन् । दशमीस्थ दशन--८७३-६श.
इत्यपि । यदाह भागुरिः** एको दशभिगुणितो दश्यन्ते दश । 'लूपूयु'
"इण्टो वयो दशोपेतः, पञ्चमी सप्तमीतिच । (उणा-९०१) इति किदन् ।
प्रवयाः दशमीस्थः स्यात् ।" इति । दशन--५८४-६id.
दशमीस्थ -४-३४०-(शि. २१)-अति ५२.. द्र० खादनशब्दः ।
द्र. ज्यायमशब्दः । * दश्यन्तेऽमीभिर्दशनाः । 'दशनाऽवाद'
** दशमोऽवस्थाविशेषोऽस्ति अस्य दशमी । (४।२।५४) इत्यनटि निपात्यते ।
'पूरणाद् वयसि' ।७।२।६२॥ इतीन् । दशमीस्थ
इत्यपि । यदाह भागुरिःदशन-10-७६६-(शि. ६६)-क्य, उरश्छदशब्दः ।
“इष्टो वयो दशोपेतः, पञ्चमी सप्तमीतिच । प्रवयाः दशनोच्छिष्ट-५८१-(शे. १२२)-डा.
दशमीस्थः स्यात् । " इति । द्र० अधरशब्दः ।
(दशरथ)-पु-१९-(प.)-२मना पिता. दशपारमिताधर-५-२३३-४६, सुत.
द्र० ज्यायसूशब्दः । द्र० अद्वयशब्दः ।
दशवाजिन्-पु-१०४-यन्द्रमा. * दश पारमिताः-प्रज्ञाद्या धारयति दशपार
ट्र० अत्रिदृग्जशब्दः । मिताधरः । यद् व्याडि:- “प्रज्ञा पारमिता तारा,
* दशसंख्याः श्वेताश्च वाजिनो यस्य स तथा वृन्दा च जिनशक्तयः, मारीची चतुदुर्वासा, मारीचा
दशवाजी, दशाश्वः । यदाह व्याडि:वज्रकाल्यपि ॥१॥
"अश्वास्तु दश चन्द्रस्य, यजुश्चन्द्रमना वृषः । दशबल-धु-२३४-मुर, सुगत.
सप्तधातुहयो वाजी, हसो व्योममृगो नरः॥१॥ द्र० अद्वयशब्दः ।
अर्वा चाथ चन्द्रमनः, स्थानेऽस्ति त्रिघनाः क्वचित् । * दश बलानि-दान-शील-क्षान्ति-वीर्य-ध्यान
सप्तधातोः पुनः स्थाने, सहरुण्योऽस्ति कुत्रचित् ॥२॥ शान्ति--बलोपाय-प्रणिधान-ज्ञान-लक्षणान्यस्य दशबलः ।
(दशशतरश्मि)--९५-सूर्य. दशबाहु-धु-२००-(शे. ४3)-२४२.
द्र० अंशुशब्दः । ट्र० अट्टहासिन्शब्दः ।
(दशशिरस)--७०६--रावा. दशभूमिग-धु-२३३-सुगत, सुहे.
द्र० दशकन्धरशब्दः । द्र० अद्वयशब्दः।
* दश शिरांसि अस्य दशशिराः । * दश भूमीगच्छति दशभूमिगः ।
दशा-श्री-५६५-क्य, भ२.
- वयसू , प्राय । 'भूमयस्तु प्रमुदिता, विमला च प्रभाकरी। अचिष्मती
* बाल्यादीनि दश्यन्ते दशाः । सुदुर्जयाऽभिमुखी च दुरङ्गमा ॥ अचला साधुमती च
स्त्रीलिङ्गः । स्थादित्वात् कः ।
यद् व्याडि:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org