________________
प्रक्रियाकोश:
लिप्तक, विषाक्त ।
* दिह्यति स्म दिग्धः । विषेणाक्तः म्रक्षित
पायितः बाण इत्यर्थः ।
दिग्ध - न.-१४८३-बीं पायेलु, लीपेलु . [0] लिप्त ।
*दिद्यते दिग्धम् । (दिग्वस्त्र) ५ - १९८ - २४२. द्र० अट्टहासनशब्दः ।
दिग्वासस्र -५ - १९८-४२. द्र० अट्टहासिन्शब्दः ।
* दिशः वासोऽस्य दिग्वासाः । नग्नत्वात् ।
दित - नं.-१४८९ - छेायेलु, अपेलु.
द्र० कृतशब्दः ।
* 'दों छेदने' दीयते दितम् । 'दोसोमास्थ- '
(४|४|११ ) इतीत्वम् । दितिज-पु- २३८ - सुर.
द्र० असुरशब्दः । * दिल्या जाता दितिजाः ।
fafafa-y-20 (21. 3)-7901". द्र० ऊर्ध्व लोकशब्दः ।
'दिधिषु' - स्त्री- ५२५- पुनग्न उरेली स्त्री. द्र० दिधिशब्दः । दिधिषू-५ -५२५- पुन'
* दिधिषूमिच्छत्यात्मनेो व्ययात्' (३/४/२३) इति यलोपः । दिधिषू-स्त्री-५२५- पुनर्संनी स्त्री.
३४१
रेली स्त्रीने पति दिधिपः । 'अमा क्यन् । ततः क्विपि
'दिधिषु' पुनर्भू, द्विरुडा, [दिधीपू शि. ४२ ] 'धृष्णोति दिधिषुः । 'धृवेदिधिपदिधीषौ च'
*
' (उणा - ८४२ ) इत्यू: दिधीपूरपि । मनुस्तु अन्यथाऽऽह ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुना । साचाग्रे दिधिज्ञेया, पूर्वा तु दिधिषूर्मता ॥
Jain Education International
दिघीष - स्त्री - (शि. ४२ ) - पुन 'सग्नी स्त्री. ६० दिधिषूशब्दः ।
दिन- ५ - न . - २३८ - हिवस. द्र० अहनूशब्दः ।
* दीव्यति रविरत्र, द्यति तम इति वा दिनम् ।
दिन- न . - १३८ - हिवस.
पुंक्लीबलिङ्ग: । 'दिननग्न' - ( उणा - २६८) इति नान्तो निपात्यते ।
दिनकर - ५ - ९७- सूर्य.
द्र० अंशुशब्दः ।
*दिन करोति दिनकरः । ' संख्या हर्दिवा - (५ | १।१०२ ) इत्यादिना टः, यौगिकत्वाद् वासर कृद्, दिनप्रणीः, दिनकदित्यादयः । दिनकृत- ५ - ९७ - सूर्य.
द्र० अंशुशब्दः ।
दिनकेसर- ५ - १४६ (शे. २१) - २६५२.
द्र० अन्धकारशब्दः । (दिनप्रणि) - ५ - ९७ - सूर्य
द्र० अशुशब्दः । (दिनबन्धु) - ५ - ९६ - सूर्य".
द्र० अंशुशब्दः ।
दिनमल -५ - १५२ - (शे. २३) - महीनो
[] मास [वर्षाशक, वर्ष कोश शे. २३ ] । (दिनरत्न) - d. - ९५ - सूर्य
दिन्दु
द्र० अंशुशब्दः ।
दिनाण्ड-1. -१४६ (शे. २१) - ४२.
६० अन्धकारशब्दः ।
दिनात्यय-५-१४४- ( २० ) - रात्रिनो पथभ
लाग.
प्रदोष, यामिनीमुख |
दिनावसान- न - १४० - सानो समय.
उत्सूर, विकाल, सचलि, सायम् । * दिनावसान दिनान्तः ।
(दिनेश) - ५९७ - सूर्य'.
द्र० अंशुशब्दः । दिन्दु-५-२२३- वसुदेव (ष्णुना पिता . ) वसुदेव, भूकश्य, आनकदुन्दुभि ।
* द्विषो दमयति दिन्दु: । 'केवयुभुरण्यु - '
For Private & Personal Use Only
www.jainelibrary.org