________________
प्रक्रियाकोशः
दम्भचय
दन्तिन-धु-१२१७-हाथी.
दम्भचर्या-स्त्री-३७९-६मपूब ४ यास ते. द्र० अनेकपशब्दः ।
- कुहना । * दन्तावस्य स्तो दन्ती।
* म्भेन चरण दम्भचर्या | 'समजनिपद'दन्तुर-५-४५७-महानीमा हतवानी.
।५।३।९९॥ इति क्यप् । । उदग्रदत् ।
दम्भोली-धु-१८०-१०५. * उन्नता दन्ताः सन्त्यस्य दन्तुरः । 'दन्तादु. द्र० अशनिशब्दः । नतात्' ७२॥४०॥ इति डुरः ।
* दभ्नोति-खेदयति दानवान् दम्भोलिः । पुसि दन्दशक-धु-१३०३-१५, ना.
'बहुलम्' ।५।१।२॥ इत्योलिः । द्र० अहिशब्दः ।
(दम्भोली)-यु-१०६५-डी२।. * गहित दशतीत्येवंशीलो दन्दशकः । दशे- 0 सूचीमुख, हीरक, वरारक, रत्नमुख्य, वज्रयङन्ताद् 'यजिजपिदं शि-' ।५।२।४७|| इति ऊकः । पर्यायाश्च । दभ्र-न.-१४२६-नानु, थाई
दम्य-पु-१२६०-भोटो वा७२31, पोटपा योग्य द्र. अणुशब्दः ।
मण. * दभ्यते दभ्रम् । 'ऋज्यजि-' (उणा-३८८)
- वत्सतर। इति किद् रः।
*दममह ति दम्यः, दण्डादित्वाद् यः दम्यते वा। दम-५-७३६-६, (साभाहि ४ भांथा ४ था । दया-स्त्री-३६९-दृया, सनुपा. उपाय).
द्र० अनुकम्पाशब्दः । - दण्ड, साहस ।
* दयन्तेऽनया दया भिदादित्वाद् अङ् । * दमन दमः ।
दयाकूर्च-धु-२३४-सुघ, सुगत. दमन-११-(प.)-qध्यथा वा योग्य शा.
द्र० अद्वयशब्दः । द्र० अन्तकारिन्शब्दः ।
* दयैव कुर्चः दयाकूच': । यद् व्याडि:* यथा-कालीयदमनो विष्णुरिति ।
'कोष्टागारोऽभवत् कूर्ची, निधिर्वा तेन तादृशः ।' दमुनम्-५-१०९७-मनि.
दयालु-पु.-३६८-याना परिणाम पानी. ट्र० अग्निशब्दः ।
0 कृपालु, करुणापर । * दाम्यति दमुनाः । दभेरुनसूनसौ, दमूना अपि । ।
* दयत इत्येवंशीलो दयालुः । 'शीङ श्रद्धादमूनस-पु-११००-(शि. ४८)-मनि. निद्रा--' ।५।२।३६॥ इत्यालुः । द्र० अग्निशब्दः ।
दयित-धु-५१६-वहा पति, २. *दाम्यति दमुनाः । दमेरुनसूनसौ, दमूना अपि । । द्र० कान्तशब्दः । दम्पती-पु-५१९-पति पली.
दयिता-स्त्री-५१५-4हानी पत्नी. - जम्पती, जायापती, भार्यापती ।
द्र० कान्ताशब्दः । * जाया च पतिश्च जम्पती, दम्पती । राज
* नरस्य दयिते इष्टे दयिता । दन्तादित्वाज्जायाशब्दस्य जमदम्-भावो वा निपात्यते ।
दर-पु-१०-३०१-भय, अयान २सनो स्थायीदम्भ-पु-३७८-७१, 342.
साव. द्र० उपधिशब्दः ।
0 भय, भी, भीति, आतङ्क, आशङ्का, * दम्भन दम्भः ।
साध्वस, भिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org