________________
३३४
६
अभिधानव्युत्पति* दरण दरः । पुंक्लीबलिङ्गः ।
* दपण दपः। दर-त्रि.-१३६४-७, भूमिती पाउl.
दपक-पु-२२७-अभव. गर्त, श्वभ्र, अवट, 'अवटि' अगाध । द्र० अङ्गजशब्दः । * दीयते दरः । त्रिलिङ्गः ।
* दर्पयति दपकः । दरित-धु-३६५-2मी.
दप'च्छिद्-११ (प.)-वध्यया लेउ योज्य श६. द्र० कातरशब्दः ।
द्र० अन्तकारिन्शब्दः । * दरः संजातोऽस्य दरितः ।
* यथा -पुरदच्छिद् शिवः । दरिद्र-पु-३५८-निधन, गरीम.
दर्पण--६८४-६५, आरीसो. द्र० अकिञ्चनशब्दः ।
0 मकुर, आत्मदश', आदर्श [मुकुर शे० * दरिद्राति दरिद्रः ।
५७ ।] दरी-स्त्री-१०३३-भि गु.
* दृप्यन्ति अनेन सुवेषा इति दपणः । कन्दर ।
दर्भ-पु-११९२-ल', सन. * दीयते दरी ।
0 कुश, कुथ, बहिष, पवित्र । ददर-धु-२९४-(शे०-८४)-वाध विशेष.
* कृणाति पारुष्यात् दर्भः । 'गदरमि-' 0 कलशीमुख शे. ८४]
(उगा-३२७) इति भः । दृश्यतेऽसाविति वा । दर्दर-१०-२८७-६, ढोस, माहि.
दर्वि-स्त्री-१०२१-४७७ी. o आनद्ध, (अवनद्ध, करट)।
10 कम्बि, 'कम्बो, दवी,' खजाका । दर्दुर-पु.-१३५४-हे.
* दृणाति पाक्य दविः । 'दपव भ्यो विः द्र० अजिह्नशब्दः। * दीयते ददुरः। श्वशुर-' (उणा-४२६)
(उणा-७०४) । स्त्रीलिङ्गः ।
दर्वी-स्त्री-१३१५-सापनी ३. इत्युरे निपात्यते, द१रशब्दं रातीति वा ।।
0 (दवि) भोग, फट, स्फट, फण । ददुरा-स्त्री-२०५-(शे०-१०)-पावती.
दृणाति अनया दविः। 'दपवभ्यो विः' (उणा-७०४) द्र० अद्रिजाशब्दः ।
६६६ दद्रु'ण-पु.-४५९-६२वा (शा).
ड्यां दी। 0 दगु रोगिन्, 'दट्ठरोगिन्, दद्रूण' । दवी -स्त्री-८३६-घी डाभवानी 39ी, याटु1. * दीयतेऽनया दद्रू':-कुष्ठभेदः । तदभ्यां-' द्र० दर्विशब्दः ।
* दृणाति हव्यं दर्विः । 'दपवभ्यो विः' (उणा--८४६) इति द्रुः, साऽस्ति अस्य द?णः । शाकीपलालीदा 'हस्वश्च' १७२।३०। इति नः ।। (उणा-७०४) । ङयां दवा । दरोगिन्-यु-४५९-६६२वाणा ().
दवी-स्त्री-१०२१-छी. 0 दण, 'दट्ठरोगिन् दद्रूण' ।
द्र० कम्बिशब्दः। • दरिदाति वपुरनया दद्रुः । 'केवयु'-(उणा- | दवी कर-धु-१३०४-१५, ना. ७४६) इति उदन्तो निपात्यते । स चासौ रोगश्च
द्र० अहिशब्दः । तद्वान् दद्रु रोगी ।
* दवी फण एव करो हस्तोऽस्य दवी करः। दप-५-३१७-अभिमान.
दर्श-पु-१५०-सभास. द्र० अभिमानशब्दः ।
द्र० अमाशब्दः।
GES
६८
६६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org