________________
दरोगिन्
३३२
अभिधानव्युत्पत्ति'-५.-४५९-२वानी.
दनुज-(म.व.)-२३८-हानव. द्र० दद्रुणशब्दः ।
द्र० असुरशब्दः । 'दद्रुध्न'-११५८-दुपारीयो.
* दनुजा दानवाः । दनुरसुरमाता, तस्या द्र० एडगजशब्दः ।
जाता दनुजाः। दधि-त.-४०६-डी.
(दनुजद्विए)--८९-देव. । क्षीरज, गोरस, [श्रीघन, मङ्गल्य शे. १००]
द्र० अनिमिषशब्दः । * दधते बलिष्ठतां दधि । क्लीबलिङ्गः ।।
दन्त-धु-५८४-हात. 'पदिपठि-' (उणा-६०७)। इति इः ।
द्र० खादनशब्दः । दधिज---३९६- मही, पीनी त२.
* दाम्यन्ति अम्लभक्षणाद् दन्ताः । 'दम्यमि-' मस्तु ।
(उणा-२००) इति तः । (दाधजल)-.-१०७५-७ समुद्र 18 पायभा | दन्तक-यु-१०११-भीटी, टोखा. समुद्र
- नागदन्त । 'दधित्थ'-.-११५१-डा.
* दन्तप्रतिकृतयो दन्तकाः । द्र० कपित्थशब्दः ।
दन्तक-धु-१०३४-५ तमाथा तानी. दधिप्राज्य-८३२-(शि. ७२)-डी मिश्रित धी. ળતા ભાગો. पृषदाज्य, पृषातक, (दध्याज्य)।
* दन्तप्रतिकृतयो दन्तकाः ।। दधिफल-यु-११५१
दन्तभाग-धु-१२२८-हाथीनो मागणी मा. कपित्थ, (कवित्थ, दधित्थ, ग्राहिन् , मन्मथ,
* दन्तयोर्भागः दन्तभागः, गजस्याग्रभागः । पुष्पफल, दन्तशठ)।
दन्तवस्त्र-न.-५८१-४. * दधिवदम्लमधुर फलमस्य दधिफल: ।
द्र० अधरशब्दः । दधिवारि-पु-१०७५-६धि समुद्र (लौटि भते
* दन्तानां वस्त्रमिव दन्तवस्त्रम् पुक्लीबलिङ्गः । ૭ સમુદ્ર માંને ૩ જે સમુદ્ર).
दन्तशठ-.-१३८८-माटो रस. ___ * दधिवारिदध्युदः।
0 अम्ल, पाचन, [अम्ब्ल शि.१२६] । दधिसक्तु-५-३९९-४२ मोही छटस। सायवो.
* दन्तेषु शठो दन्तशठः । 1 करम्भ, [करम्ब-श.८८ ]
'दन्तशठ'-धु-११४४-बांमुली. * दध्युपसिक्ताः सक्तवः ।
द्र० जम्बीरशब्दः । दधिसार-.-४०८-भाभ. 0 तक्रसार, नवनीत, नवोद्धृत ।
'दन्तशठ'--११५१-.. * दनः सारं दधिसारम् ।
द्र० कपित्थशब्दः । (दध्याज्य)--.-८३२-- मिश्रित पी.
दन्तालय-धु-५७२-(शे. १२०)-भुम. द्र० दधिप्राज्यशब्दः ।
द्र० आननशब्दः । दध्याय-५-६४८-(श. १३४)-गानी धूप. | दन्ताबल-धु-१२१७-खाथा. द्र० कृत्रिमधूपशब्दः ।
द्र० अनेकपशब्दः । (दध्युद)-धु-१०७५-६धि समुद्र (मौ४ि७ समुद्र । * दन्तावस्य स्तो दन्ती, कृष्यादित्वाद् बलचि પપૈકી ૩ જે સમુદ્ર).
दन्ताबलः । 'बलच्यपित्रादेः' ।३।२८२॥ इति दीर्घः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org