________________
प्रक्रियाकोशः ७१३
शूरदेव द्र० आराधनाशब्दः ।
शकर-पु.४७-श्रीविभसनाथ भगतुंसां, भू. * श्रेषण शुश्रूषा ।
शकल---१२३५-४२सयासनी धा, विनीत.
* शक्नोति स्वेच्छया गन्तुमिति शूकल:, 'मुरल"शुषि-स्त्री-१३६३-७, सि.
(उणा-४७४) इत्यले निपटाने । द्र. कुहरशब्दः ।
'शकशिम्बा'-स्त्री-११५१-औक्य. * शुष्यत्यस्यां शुषिः, "नाम्युपान्त्य"-(उणा
द्र० आत्मगुप्ताशब्दः । ६०९) इति किदिः, स्त्रीलिङ्गोऽयम् , बैजयन्ती तु"श्वभ्रं नक्ली शुषिर्वपा ॥” इति पुंस्यप्याह ।
'शकशिम्बि'-ली-११५१-क्य. "सुष्टु स्यति सुषि दन्त्यादिः" इत्येके ।
द्र० आत्मगुप्ताशब्दः । शुषिर-.-२८७-वासनीश ५ वि. विश
(शूका)-स्त्री-३११-१०, शरभ. ઉત્પન્ન થાય તેવું વાજિંત્ર.
द्र० पाशब्दः । 0 (सुषिर)।
शूद्र-५-८८७-शूद्र, ४ ५० पैसा नाय f. * शुपिश्छिद्र वियतेऽस्येति शुषिरम् । शूद्र-५-८९४-शूद. शुषिर-.-१३६३-छि, Pिa.
द्र० अन्त्यवर्ण शब्दः । द्र० कुहरशब्दः ।
* शीयते इति शूद्रः, “शदेरुच्च"-(उणा-३९४) * गुष्यत्यस्मिन् शुषिर "शुषीषि"-(उणा- | इति रः । ४१६) इति किदरः, शुषिरस्यास्तीति वा, मध्वादित्वाद् शद्रा-स्त्री-५२४-शुदगतिमापन येतील. गः, शुषिधम मात्रेऽपि मधुवत ।
शद्री-स्त्री-५२३-शुदनी स्त्री. शुष्म--.--७९६-५२म.
“शूद्रस्य भार्या शद्री, "धवाद् योगा"-।।२।४। द्र० उजस्शब्दः ।
५९॥ इति डीः । * शुष्यत्यनेनारिरिति शुष्म, “विलिभिलि'-(उणा- शन्य-.-१४४६-शल्य, साली. ३४०) इति किद् मः ।
रिक्तक, (रिक्त), शून्य, तुच्छ, वशिक । शुष्मन्-.-७९६-५२।भ.
* शुने हितं शून्यम् , “शुनो वश्चोदूत्" ॥७ द्र० उर्जसूशब्दः।
।१।३३॥ इति ये साधुः । * शुष्यत्यनेनारिरिति शुष्मं, “सात्मनात्मन्"- |
शून्यवादिन्-.-८६१-मौ६. (उणा-९१६) इति मनि निपातनात् शुष्म क्लीबलिङ्गः।
0 सौगत, (बौद्ध)।
* शून्यं निराकारं वदतीति शून्यवाटी । शुष्मन्-५-११००-(शि.)-अग्नि . द्र० अग्निशब्दः ।
शूर-धु-३६५-सुभट. शक-पु.--.-३६९-ध्या, अनुया .
चारभट, वीर, विक्रान्त । द्र० अनुकम्पाशब्दः ।
* शूरयते इति शूरः । * शवन्ति गच्छन्ति परदःखप्रहाणेच्छामनेनेति । (शूर)-पु.-९६-सू'. शुकः पुंक्लीबलिङ्गः, “घुयुहिपितुशोदीघश्च' (उणा
द्र० अंशुशब्दः । २४) इति कः ।
शूरदेव-धु-५३-२॥ योगीशाना मी तीय"४२. शूकधान्य-1-११८१-४, वगेरे धान्य.
___ रागाधरीन प्रति शूरो विक्रमी स चासौ देवश्व ___* शूकप्रधानं धान्यमिति शूकधान्यम् ।
शरदेवः । अ. ९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org