________________
शुनासीर
* शुनति गच्छतीति शुनः ।
शुनासीर - १७२न्द्रि
द्र० अच्युताग्रजशब्दः ।
* शोभनं नासीरमग्रयानमस्येति गुनासीरा, ग्र पूजायाम्, वारवत्, दन्त्यादिरपि । शनि - ५- १२७९-तरौ
द्र० अस्थिशब्दः ।
* सुनति गच्छतीतिद्युनः, “नाग्युपान्य-' ( उमा
६०९) इति विदिप्रत्यये गुनिः ।
शनी - स्त्री - १२८१-तरी
[]
सरमा, [ देवशुनी-शि. ११3]।
७१२
शुन्य न - १४४६ शून्य, माझी.
[] शूत्य, (रिक्त), रिक्तक, तुच्छ, वशिक | सुन हितं शुन्यं 'नो नवोदूत्" ॥७॥ १|३३|| इति साधुः |
शुभ -1.-८६ - उदयाण, शुल.
८० कल्याणशब्दः । * शोभते इति शुभम् । 'शुभ' - ५ - १२७५ - १२.
* अजशब्दः |
शुभंयुस - ५ - ४३३ - भांगसिङ, शुभशास.
[ शुभसंयुक्त |
* शुभमिति विभक्त्यन्तप्रतिरूपकमव्ययं शुभमस्वाऽस्तीति शुभंयुः, "जर्णाऽहम् ||५|२|१७|| इति युस् । शुभ संयुक्त-पु-४३३-मांगलिक, शुभशाली.
[] शुभयुस् ।
शुभ्रांशु - ५-१०५ ((शे.१1) यन्द्र.
० अहिग्जशब्दः ।
शुभ - ५ १३०३ - सह
१० अर्जुनशब्दः ।
Jain Education International
अभिधानव्युत्पत्ति
* शोभते इति यभ्रः, "ऋज्यजि" (उणा३८८) इति किरः ।
शुभ्र नं.-१०४३ - (शे. ११२)--२५. कन्दः |
शुम्बन. - स्त्री - ९२८ - होरी.
द्र गुणशब्दः ।
* सुनतीति गुम्बं स्त्रीक्टीवलिङ्गः, "तुम्बस्तम्बादयः " - ( उणा - ३२९) निपात्यते ।
शुम्भमथनी स्त्री- २०५ - पार्वती. द्र० अद्विजाशब्दः ।
* सम्भं मयतीति सम्भमथनी ।
शल्क-पु-१-७२४ -४मत.
शति शवति वा सुखेन वात्यनेनेति शल्कः, पुंक्लीलिङ्गः, "निष्कतुरुक - " ( उणा - २६ ) इति के निपात्यते ।
शुल्काध्यक्ष-५- ७२४ -४ ६५२ निभायेंस अविहारी.
1] शौल्किक |
* शुल्कस्याध्यक्षः शुल्काध्यक्षः ।
शुल्व-१-९२८-दोरी.
द्र० गुणशब्दः ।
*शलतीति शुल्वम्, "शल्यलेरुत्वातः" ( उणा३१९) इति वः ।
शुल्व-न-१०३९-तांगु.
० उदुम्बरशब्दः ।
* शिळतीति शुल्वम, “शल्यलेरुच्चातः”- (उमा३१९) इविः, “शुल्क सर्जने" इत्पस्न वाऽच । शुल्वारि-५-१०५७ - गन्ध
द्र० कुष्ठारिशब्दः |
* शुल्वस्यारिरिति शुल्वारिः ।
शुश्रूषा- स्त्री- ३१०- सांभवानी छि
* श्रोतुमिच्छा शुश्रूषा । शुश्रूषा श्री ४९७ सेवा, अमित,
For Private & Personal Use Only
www.jainelibrary.org