________________
प्रक्रियाकोशः
गुन
शुङ्गा-स्त्री-न-११२४-नवी पानी अभाग. | * गुण्ठति गुष्यतीति शुण्ठिः, “किलिपिटि-" कोशी ।
(उणा-६०८) इति इ:, ड्यां तु शुण्ठी। * शाम्यतीति गुडगा, पुस्त्रीलिङ्गः, "कमितमि--" | शुण्डा-स्त्री-पु-९८३-महिए. (उणा--१८७) इति डिदुङ्गः ।
ट्र. अब्धिजाशब्दः । शुच-श्री-२९९-शो, दु:५.
* शुनति वैकल्यमनया इति गुण्डा पुत्रीलिङ्गः, 0 शोक, शोचन, ग्वेद ।
"कुगुहु-" (उणा-१७०) इति कित् डः । शुचि-पु.-९७-भु.
शुण्डा-स्त्री-००६-महि। वानु थान, दान द्र० अंशुशब्दः ।
पीड़ * शोचन्यस्मिन्नट्रक इति चिः, नाम्युपान्त्य- | पानमदस्थान । त्वादि: कित् ।
* गुन्यते इति शुण्डा । शुचि-j-०९-२९.
शुण्डा -स्त्री-१२२४-मुंद. ट्र० अंदागशब्दः ।
हस्तिनासा, कर, हस्त । शचि नेम व्या शोचतीति शुचिः पंलिङ्गः - शनत्यनया इति गुण्डा, "कुगुह"-(उगाकित इः ।
१७०) इति कित् दुः। शुचि-५-१५४--२५५४ महिनी.
गुण्डाल-भु-१२२८-(शे. १७७)-हाथी. O आषाद ।
__द्र० अनेकपशब्दः । * शोचन्ति पान्था अति चिः, पंसि ।।
तांद्र-स्त्री-१०८४-सतसर नही. शुचि--१०९९ ---नि.
] शुतद्रु । ट्र० अग्निशब्दः ।
* ा पृजितमाशु वा नुदति इति शुतुद्रिः, * शुचिः, शोधकत्वात् ।
"गिग्रगमनमर्यादयः" (उणा-८११) इति गैनिपात्यते । शुचि--१३०.२-१३१.
शुद्धकर्मन-न.-८११-सा आय२०. द्र० अर्जुनशब्दः ।
अवदान । * शोचति निर्मटीभवतीति शुचिः ।
* शुद्ध सोत्कर्ष कम चरितम् । च--.-१४३६-3Tta, निर्मा
गुद्धमनि---५३-10 उत्स.ना २मा ताय"४२. ट्र० अनाक्टिशब्दः ।
* शुद्धा निम'ला मतिरस्येति शुद्धमतिः । शोचनि निन्टीभवतीति शुचि. गुचिनम - | शुद्धान्त---.--७२७-२.त:पु२. ल्यार्थत्र ।
] अन्तःपुर, अवरोध, अवरोधन । शुचि-५-११०७- (शे. १७२)--वायु, ५वन. ___* शुद्धाः शुचयः सोविदल्ला अन्तऽस्येति शुद्धांतः, ० अहिकान्तशब्दः ।
पुक्लाबलिङ्गः । (शुण्ठि)-श्री-४२०-२५४.
शुद्धोदनसुत-धु-२३७--२३:४५सिंह, गौतम. द्र० नागरशब्दः ।
द्र० अर्कबान्धवशब्दः । * शुण्ठति शुष्यतीति शुष्टिः, "किलिपिलि."
* शुद्धोदनस्य राज्ञः सुतः पादोदनमतः, यौगिक(टणा-६०८) इति इ: ।
त्यात शौद्धोदनिरित्यादिः । शुण्ठी--बी-४२०-भु४.
शुन-५-१२७०.-त. 1(शनिट), महौषध, विश्वा, नागर, विश्वभेषज ।। 20 अस्मितवान्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org