________________
शील
06
अभिधानव्युत्पत्ति
* शेते सुग्वमनेनेति शीलं, पुंक्लीबलिङ्गः, "शुकशी-"(उणा-४६३) इति किद् लः, शील्यते तदिति वा । शील-न.-.-१३७७-२वभाव.
द्र० आत्मनशब्दः ।
* शील्यते धार्यते इति शीलं, पुंक्लीबलिङ्गः । शीलक-.-५७४-(शे.१२०) आननो भूय मार.
कर्ण मूलक शे. १२०] । शुक-धु-१३३५-पोपट.
ट्र. कीरशब्दः ।
* शवतीति गुकः "विचिपुषि"-(उणा-२२) इति कित् कः “शुकगतौ" शोकति गच्छतीति वा ।। शुकपुच्छ-'-१०५८-1-48.
द्र० कुष्ठारिशब्दः ।
* शुकपुच्छवर्ण त्वात् शुकपुच्छः । शुक्त-.-४१५-२१०१, sis.
ट्र० अवन्तिसोमशब्द: ।
* शक्नोति निर्मलीकर्तुम् , शोचति निलीभवत्यनेन वा शुक्तं “पुतपित्त'-(उणा-२०४) इति ते निपात्यते । शुक्ति-स्त्री-१२०४-माता- छी५.
मुक्तास्फोट, अब्धिमण्डूकी । * शोचतीति शुक्तिः स्त्रीलिङ्गः, "दृमुषि' - (उणा६५१) इति कित् तिः । शुक्तिजन.-१०६८-भोती.
0 मौक्तिक, मुक्ता, मुक्ताफल, रसोद्भव ।।
* शुक्तेर्जायते इति शुक्तिनम् , शुक्तिरूपल. क्षण हस्तिमस्तकाद्युद्भवमपि यदाह
"हस्तिमस्तकदन्तौ तु, दष्ट्रा शुनवरायोः । ।
मेघो भुजङ्गमो वेणुमत्स्या मौक्तिकयोनयः' इति ।। शुक्र---११९-शु .
ट्र० उशनस्शब्दः ।।
* शोचति दानवानिति शुक्रः, मद्रगुकदारेण निर्यातत्वाद् वा, यद् वामनपुराणे
"इत्येवमुक्त्वा भगवान्मुमोच शिनेन शुक सच निजगाम" इति । शेषश्चात्र-“शुक्र भगः ।" शुक्र-पु-.-१५४-२ महिनी.
] ज्यष्ट ।
* शोचन्ति पान्था अबति शुक्रः, क्लीचलिङ्गः। शुक्र-न.-६२९-पीय.
द्र० आनन्दप्रभवशब्दः ।
* शोचन्त्यस्मिन् पतित इति शुक्र "ऋज्यजि-" (उणा-३८८) इति किद् रः । शुक्र--१०९८-अग्नि.
द्र० अग्निशब्दः।
* शुक्र तेजोऽस्त्यस्येति शुक्र अभ्रादित्वादः । शुक्र--.--१०४४ --(शे. १९३)-सोन
द्र० अर्जुनशब्दः । शुक्रकर-धु-६२८-०. 1.
द्र. अस्थिसम्भवशब्दः ।
* शुक्रं करोतीति शुक्रकरः । शुक्रज-५-१३-सातभा मानिदेव
* शुक्र जाताः शुक्रजाः । शुक्रशिष्य-५-२३८-२मसु२, दानव.
द० अमुरशब्दः ।
* शुक्रस्य शिष्याः शुशिष्याः । शुक्ल -{-१३०२-२३६.
द्र० अज्जुनशब्दः ।
* "गुक गतौ' शोकति मनोति शुक्ला, "शुकशीभूभ्यः कित्"-(उणा-४६३) इति लः । शुक्ल-धु-१४७-(शे. २२)-शु१५क्ष.
0 [दिवाह्वय शे. २२] । शुक्लधातु-धु-१०३७-५४), योणी धातु.
द्र० कठिनीशब्दः ।
* शुक्लश्चासो धातुश्च शुक्लधातुः । शुक्लापाझा--१३२०-भार.
द्र० केकिनशब्दः । * शुक्लावपाडगावस्यति शुक्लापाङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org