________________
शूर्प
अप- न.- १०१८ - सूपड़
प्रस्फोटन (सूप) |
* शीर्यतेऽनेनेति सूपम “कशसभ्य ऊर्जान्ति
स्" इति पः 'धूप' माने' इत्यस्य वा । शुपक- ५- २२८-अभदेवने। शत्रु [] नंबर, ( शम्बर) |
* पति परवीर्याणि मिर्मीत इति पक. । (शप कारि) -५ - २२८ - अमदेव.
८० अङ्गजशब्दः |
झुल-न- ५- ७८७-त्रिशुद्ध. [] त्रिशीपक |
त्यति रुजतीति शूलं पुंक्टीवलिङ्गः । शूलधरा- स्त्री- २०५- (शे. ५०) -पावती. ० अद्विजाशब्दः |
धूलनाश-1.- १४३- संयण.
[] सौवर्चल, अक्ष, रुजक, दुर्गन्ध | * शूलरोग नाशयतीति शूलनाशनम् । डालभृत्-५ - १९९-२२४२.
८० अट्टहासिनशब्दः |
* शूलं विभर्तीति शूलभृत्योगिकत्वात झुलीति । शूलभृत्–५–७–(प.)–४२. शूलाकृत--न.-४१३- सोढाना राणीया उपर प वेल मांस.
शूल्य ।
* शूलाक्रियते स्म पाकाय इति शूलाकृतम्, “शूलात् पाके” ||७|२| १४२ || इति डाच् । अन्ये तु सामान्यविशेषभावं परिहृत्य अनयोर्भटिणे
कार्थतामाहुः |
शूलायुध - ५-७- (प.) - ४२.
शूलाब - ५-७- (प.) -३२. शलिक-- १२९६ - सस
TET, मृदुलोमक, लोमकर्ण । * शूलमस्स्यस्येति शूटिकः ।
Jain Education International
७१४
अभिधानव्युत्पत्ति
शूलिन - ५-६ - ( प. ) - २३२.
(शूलिन ) - ५ - १९९-२२४२. द्र० अहहासिनुशब्दः ।
शूल्य- नं.-४१३ ओढाना समीया उपर पावे मांस.
यकृत |
* शुले संस्कृतमिति शूल्यं “ शुलोखादयः" || ६ |२| १४१ || इति यः ।
शृगाल -५ -१२९० - (शि. ११४) - शियाण.
० कोशब्दः ।
शुगाली - स्त्री-८०३ (शे. १५३) - लूटे, उपद्रव, अक्षय, મોટા કર્યા.
[] डमर, डिम्ब, विप्लव |
शृङ्खल-न. पुं- स्त्री- ६६५ - पुपनी उन ४ होरे।.
* शीर्यते इति श्रृङ्खलं त्रिलिङ्गः, “श्रो नोन्तो हस्वच" ( उणा - ४९८ ) इति खलः, श्रः खलतीति वा । शृङ्खल - ५ - स्त्री - न.- १२२९ - साधना पत्रे भवानी सांडण
० अन्दुकाब्दः ।
* शृणोति बन्धेनेति श्रृङखला, त्रिलिङ्गः, “श्री नोन्तो हस्व " ( उणा - ४९८ ) इति खलः । शृङ्खलक-५- १२५५ आना અેડાયેલેા કાટ,
धन वडे
* बलं बन्धनमस्यति श्रृङ्खलकः, “श्रृङ्खलकः करमे" || ७|१|१९१॥ इति साधुः ।
19
शङ्ग - न.-१३०२ - शिमर.
शिखर, कुट |
* शीर्यते निवातनेति श्रृङ्गम् ( उणा - ९६ ) इति गे निपात्यते । शृङ्ग-न.-५-१२६४-मणहनु शांगडु
विषाण, कुणिका ।
For Private & Personal Use Only
“श्रशा”
श्रृणातीति श्रङ्ग" या " - ( उणा -९६) इति गे निपात्यते पुंक्लीचलिङ्गः । ग्रह - ५ -६४०- (शे. १३०) - अग अगर. ८० अगरुशब्दः ।
www.jainelibrary.org