________________
प्रक्रियाकोशः
७०७
হিহি
शिव-न-८६-४ाण, शुभ.
शिवप्रणयिनी-स्त्री-८(प.)-पावती. द्र० कल्याणशब्दः ।
शिवप्रियतमा-स्त्री-८-(प.)-पावती. * शेतेऽशुभमननति शिवम् ।
शिवप्रिया स्त्री-८-(प.)-पार्वती शिव-धु-१९७-२४२.
शिवग्मणी-स्त्री-८-(प.)-पावती. द्र. अट्टहासिनशब्दः ।
शिववधू-श्री-८-(प.)--पावती. शिवहेतुत्वात् शिवः, शेते वसति प्रत्व्य जग- दस्मिन्निति वा "शिडापो हस्वश्च वा"-(उणा-५०६)
शिववल्लभा-स्त्री-८ (प.)-पावती. इति वः।
शिवा-स्त्री-४०--श्रीनेमिनाथ भगवनी भाता. शिव-धु-१२५४-गायने पांचवानी नामा
* शिवहेतुत्वात् शिवा । ] कील, पुष्पलक ।
शिवा-२त्री-२०४-पार्वती. * गते भुवीति शिवः ।
द्र० अट्रि जाशब्दः । शिवकर-धु-,३---15त्स. ना २२ भांतीय ३२. * शिवा, स्वतः श्रवस्करीत्वात्, योग तु * शिव करोतीति शिवकरः ।।
शिवस्य स्त्री शिवी । शिवकान्तात्री-८-(प.) पावती.
शिवा-स्त्री-११४५-मामा. शिवकीर्तन-पु-२१९ (श.७९) qिu, । २१या. ट्र० आमलकीशब्दः । द्र० अच्युतशब्दः।
* शेरते गुणा अस्यामिति शिवा । शिवगति-:-,२-1 स. न. ४ मा तीय ४२
शिवा-स्त्री-१२८९-शिया.
द्र० को शब्दः । * शिवे मोक्ष गतिरस्यति शिवगतिः ।
*शेत दिवा इति शिवा शकुनावदनी' इति शिवकर-पु-४८९-४च्या ४२नार.
नरुक्ताः , श्रगालेऽध्ययं स्त्रीलिङ्गः, यत् शाश्वतः0क्षेमङ्कर, रिष्टताति, शिवताति ।
“शिवाकोटः शिवा कोष्टा भवेदामलकी शिवा ॥" शिवं करोतीति शिवङ्करः, 'हेतच्छी-" ॥५॥
'शिवा'-स्त्री-११४६-९९२३. १।१०३।। इति टे तीर्थङ्कग्वत् “नवा ग्वित्कृदन्ते"--
ट्र० अभयाशब्दः ।। ॥३।२।११७॥ इति योगविभागाश्रयणााद मोऽन्तः । शिवकर-धु-७८२-(शे. 1४५)-तसवार.
शिवारि-यु-१२८०-(0.1८1)तरे। द्र. असिशब्दः।
द्र० अस्थिभुनशब्दः । शिवताति---४८९.-४च्या ना२
(शिवी)-स्त्री-२०४-पावती. क्षेमकर, रिष्टताति शिवडकर ।
ट्र० अद्रिजाशब्दः । * शिव क्षेमे तातिः तायनमस्येति शिवतातिः। | शिशिर-पु-न.-१५६-३तु नाम, मलागण महिना शिवदूती-स्त्री.-२०५-(श.५७)-पावती.
0 शैष । द्र. अटिजाशब्दः ।
* शशति शीघ्र गच्छति दिनमत्रति शिशिरः, शिवपुरी-स्त्री--९७४-४ाशी, वाराणसी.
पंक्लीबलिङ्गः, "शवशशेरिच्चातः"-उणा-४१३)इतीरः । | काशि (काशी) वराणसी, वाराणसी । शिशिर-पु-१३८५- शीतपश'. * शिवस्य पुरीति शिवपुरी ।
द्र० जडशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org