________________
शिरोममन्
९०६
अभिधानव्युत्पत्ति
शिगेममन् पु-१२८८-भू.
द्र० आग्बनिकशब्दः ।
* शिरमि मर्माऽम्येति शिरोमर्मा ।। (शिरोरत्न)--.--६,०-भरत: ३५२ने मति
] चूडामणि, चूदारत्न, शिरोमणि । शिल-.--८.६५-धान्यानी मला. शिजविन
- कणिशाद्यज'न ।
* 'शिला छे' शिव्यते इति शिलम् , "तुदादि"-(उणा--.) इति क्रिदः । शिला-स्त्री-१००८-३॥६॥नी आधारभूत ५५५२,
* शिलतीति शिली शिल्याकृतिर्वा । शिलीमुख धु-७७८-०७५
ट्र० अजिमगशब्द: ।।
* शिलीव मुग्वमस्येति शिल मुखः । शिलीमुग्व-पु-१२१२-मभरे।.
द्र. अलिशब्दः ।
* शिला झाल्यं मुखेटस्यनि शिलिमुग्वः शिला भुखमस्य वा। शिलोच्चय--१०२७-५'त.
ट्र० अचलशब्दः ।
* शिलानामुच्चयोऽति शिलोच्नयः । शिलोद्भव-.-१०४१- (शे. १९३)-सो.
० अर्जुनान्यः । शिल्प-न...--४, शगिरी,
कन्या, विज्ञान । * शील्यते इति शिल्पम, “पम्पाशिल्यादयः"(उगा-३०.) इति पे निपात्यते । 'शिल्पशाला'-त्री. १.८०..सोनी विपाशगरी
शिलतीति शिटा, "स्तम्भोध दार्वन्तरस्थापनार्थ बदामन्यते सा शिला' इति गौडः । शिला-स्त्री-१०३६-११५२.
द. अश्मनशब्दः ।
* शिलतीति शिला । शिला-श्री--१०६०--(शि.3)-भाजीपात.
१० करवीराशब्दः । शिलाजतु-.-१०६२-- शिक्षामित.
5. अश्यशब्दः।
ॐ शिलातः यजत्वाकृतिः शिलाजत, कटीचलिगः । शिलानीह-.-२३१-(शे. ८८)- 123 पक्षी
द्र० अरुणावरजशब्दः । शिलासार-न.--१०३८-४
ट्र० अयस्यब्दः ।
* शिलाया अम्मनः सारमिति शिलासारम, यत्स्मृति :
": "अश्मभ्यो लोहमुस्थित" अयं क्लीबे, पुस्यपि इत्यमरः । शिटी-श्री-१२०३-रोसा.
गण्डपदी ।
आवेशन, शिल्पिशाला। शिल्पा-बी-१०००-८नमतन स्थान.
ट्र० स्वरकुटीशन्दः ।
* शिव्य विज्ञानमस्त्यस्यामिनि शिल्पा । शिल्पिन-५-८९९-४ारीग२.
[] काम, कारिन् , प्रकृति ।
शिल कलाकौलशमस्त्यस्येति शिल्पी । शिलिपशाला-२त्री-१०००-सोनी वि. रीगरो स्थान.
- आवेशन, (शिल्पिशाला)।
* शिल्पिनां शाला इति शिल्पिशाला । शिव न.-७४-मोक्ष..
द्र. अक्षरशब्दः ।
* सदानन्दमग्नैः शय्यते स्थीयतेऽस्मिन्निति शि "
शिपो हस्वश्ववा"-(उगा-५०६) इति बया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org