________________
प्रक्रियाकोशः
७०५
शिरोमणि
'शिफाकन्द'-.-११६६-भगवगेरेन भूण.
द्र० बीजकोशीशब्दः । द्र० कन्दशब्दः ।
(शिगसिज)----५६७--श, पण शिबिका-स्त्री-७५८-भास (1) तेथी पा
[] याप्ययान, (झम्पान), 'झम्फान शि.६५ । * शिरसि जाताः शिरमिजाः । शिबिर-1.-७४७ -1
शिरस्क न.--७६८-भायानी पाथरी, टोन, भाथान * "शवगतौ" तालव्यादिः शवन्त्यति शिबिर
.तर. 'शवरादोरिच्चातः- (उणा-४१३) इतीरः ।
0 शिरस्त्राण, शीपर्ण्य, धार्षिक ग्योल शि.७)।
* शिरमः प्रकृति शिरस्कम , खोलमपि । शिविर----७४६-शि.१४)-१२४२. द्र० अनीकशब्दः ।
शिरस्त्राण---.-७६८-भायानी पायरी, टोप,
માથાનું બતર. शिमि-स्त्री-११३०-सागसीनता श.
10 शीर्षश्य, शिरस्क, शीर्षक, [खोल शि६७। द्र वीजकोशीशब्दः ।
* शिरस्यायतेऽनेनेति शिरस्त्राणम । * शमयतीति शिमिः, “स्वरेभ्यः इ:"-(उगा--
शिरस्य--.--'५७०-भि . ६.६) पोदरादित्वात् । स्त्रीलिङ्गोऽयम् ।
1] शीषण्य, [प्रलोभ्य शे. १:४] । शिम्बा-खी-११३०-भाग, सी. स.
* शिमि गरः "दिगादि"-11६।३।१२४॥ द्र० वीजकोशीशब्दः।
इति ये शिरस्यः । * शर्यतेऽनया इति शिम्बा, “डीनीवन्धि"
(शिग)-श्री-६३१-नारी (गा-३२५) इति टिम्बः ।
द्र० धमनीशब्दः । शिम्बित्री-११३१-२, rat .
शिरोगृह-..--.९ - १२॥सी. ७५२नी मेरी. द्र. बीजकोशीशदः ।
[] चन्द्रशाला । * शिनोतीति शिम्बिः, "छविछिवि"-(उणा
* शिशिधस्त गृहं शिरोगृहम् । ७०६) इति वो निपात्यते, स्त्रीलिङ्गोऽयम् ।
शिगेधरा-स्त्री-५ ८६.-१४. शिम्बिक---११७३-४ा मग
1 कन्धरा, धमनि, ग्रीवा, शिरोधि । - प्रवर, वासन्त, हरिमन्थन ।
* शिरो धारयतीति शिरोधरा । * शिम्बाऽस्त्यस्येति शिम्बिकः, बीयादित्वादिकः, शिरोधि २त्री-५८६-४, शिम्बिभिः कायतीति वा ।
[ कन्धरा, धमनि, ग्रीवा, शिरोधरा । शिरःपीठ-न....५८६--(शे.१२४)-४सनेमाथान
* शिरोधीयतेऽस्यामिति शिरोधिः, स्त्रीलिङ्गः સંધિને પાછો ભાગ,
"ब्याप्यादाधारे" ॥५॥३।८८।। इति किः । [] अबद, घाटा, कृकाटिका ।
शिगेनामन्-.-११२१- टोय, वृक्षनी २५भाग. शिरस-न.-५६६-भरत.
* शिरसो नामान्यस्य वृक्षादिप्रान्तस्य शिरोट्र० उत्तमाङ्गशब्दः ।
नाम, शिरःपर्यायमित्यर्थः । * श्रणाति वियुक्तमिति शिरः, क्लीबलिङ्गः,
शिरोमणि-धु-६५०-भरत ३५२भलि. "मिथिरञ्जि"- (उणा-९७१) इति किदस् ।
D] चूडामणि, (चूढारत्न, शिरोरत्न) । (शिरसू)-! ...११३१ - I, Milarat श.
:: शिरसि मणिः शिरोमणिः, शिरोरत्नमपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org